SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1365 // 24 शतके उद्देशकः 2 सूत्रम् 698 असुराणामुत्पादः एवं असंखेन्जवासाउयतिरिक्खजोणियसरिसा आदिल्ला तिन्नि गमगा नेयव्वा, नवरंसरीरोगाहणा पढमबितिएसुगमएसुज० सातिरंगाई पंचधणुसयाई, उ० तिन्नि गाउयाइंसेसंतंचेव, तईयगमे ओगाहणा ज० तिन्नि गाउयाई, उ०वि तिन्नि गा० सेसंजहेव तिजोणियाणं 3, 21 सोचेव अप्पणा जहन्नकालट्ठितीओ जाओ तस्सवि ज०कालट्ठितियति जोणियसरिसा तिन्नि गमगा भा०, नवरं सरीरोगा० तिसुविगमएसुजह साइरेगाईपंचधणुसयाई, उ०वि सा० पंचध० सेसंतंचेव 6, 22 सोचेव अप्पणा उक्कोसकालट्ठितीओ जाओ तस्सवि ते चेव पच्छिल्लगा तिन्नि गमगा भा० नवरं सरीरोगा० तिसुविगमएसुज० तिन्नि गाउयाई, उ०वि तिन्नि गा० अवसेसंतं चेव 9 // 23 जइ सं०वा०सन्निम०हिंतो उव० किं पज्जत्तसंखेज्जवासाउय० अप०सं०वासाउय०?, गोयमा! पज्जत्तसंखेन्ज०, णो अपज्जत्तसंखेन्ज० २४प०सं०वा सन्निमणुस्सणंभंते! जे भविए असुरकुमारेसुउववजित्तए सेणं भंते! केवतिकालट्ठितीएसु उव०?, गोयमा! ज० दसवाससहस्सट्टितीएसु, उ० साइरेगसागरोवमट्टितीएसु उव० 25 ते णं भंते! जीवा एवं जहेव एतेसिं रयणप्पभाए उववजमाणाणंणव गमगा तहेव इहविणव गमगा भणियव्वा णवरं संवेहोसातिरेगेण सागरोवमेण कायव्वो सेसंतंचेव 9 सेवं भंते! रत्ति॥सूत्रम् 698 // 24-2 // रायगिहे इत्यादि, उक्कोसेणं पलिओवमस्स असंखेज्जइभागट्ठिइएसु उववज्जेजत्ति, इह पल्योपमासङ्खयेयभागग्रहणेन पूर्वकोटी ग्राह्या, यतः संमूर्छिमस्योत्कर्षतः पूर्वकोटीप्रमाणामायुर्भवति, सचोत्कर्षतः स्वायुष्कतुल्यमेव देवायुर्बध्नाति नातिरिक्तम्, अत एवोक्तं चूर्णिकारेण उक्कोसेणं स तुल्लपुव्वकोडीआउयत्तं निव्वत्तेइ, न य समुच्छिमो पुव्वकोडीआउयत्ताओ परोअत्थित्ति // 3 // असङ्ख्यातवार्षायुःसज्ञिपञ्चेन्द्रियतिर्यग्गमेषु उक्कोसेणं तिपलिओवमट्ठिइएसु उववज्जेज्जत्ति, इदं देवकुर्वादिमिथुनकतिरश्चोऽधिकृत्योक्तम्, ते हि त्रिपल्योपमायुष्कत्वेनासङ्ख्यातवर्षायुषो भवन्ति, ते च स्वायुःसदृशं देवायुर्बध्नन्तीति संखेज्जा उववजंति // 1365 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy