________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1566 // 28 शतके उद्देशकः१ सूत्रम् 820-821 अनन्तरोत्पनादीनांच तो १एवं एएणं कमेणंजहेव बंधिसए उद्देसगाणं परिवाडी तहेव इहंपि अट्ठसुभंगेसु नेयव्वा नवरंजाणियव्वं जंजस्स अत्थितं तस्स भाणियव्वं जाव अचरिमुद्देसो। सव्वेवि एए एक्कारस उद्देसगा। सेवं भंते! 2 इति जाव विहरइ / / सूत्रम् 821 // कम्मसमजणणसयं __ सम्मत्तं // 28 // अणंतरोववन्नगा ण मित्यादिर्द्वितीयस्तत्र च अणंतरेसु जे परिहरियव्वा ते जहा बंधिसए तहा इहपित्ति, अनन्तरोपपन्ननारकादिषु यानि सम्यग्मिथ्यात्वमनोयोगवाग्योगादीनि पदानि परिहरियव्व त्ति असम्भवान्न प्रच्छनीयानि तानि यथा बन्धिशते तथेहापीति। ननु प्रथमभङ्गके सर्वे तिर्यग्भ्य उत्पन्नाः कथं संभवन्ति, आनतादिदेवानां तीर्थङ्करादिमनुष्यविशेषाणां च तेभ्य आगतानामनुत्पत्तेः?, एवं द्वितीयादिभङ्गकेष्वपि भावनीयम्, सत्यम्, किन्तु बाहुल्यमाश्रित्यैते भङ्गा ग्राह्याः, इदं च वृद्धवचनेन दर्शयिष्यामः॥ 1 // // 820 // कम्मसमजणणसयं ति कर्मसमर्जनलक्षणार्थप्रतिपादकं शतं कर्मसमर्जनशतम् // 1 // // ८२१॥अष्टाविंशं शतं वृत्तितः परिसमाप्तमिति // 28 // इति चूर्णिवचनरचनाकुञ्चिकयोद्घाटितं मयाऽप्येतत् / अष्टाविंशतितमशतमन्दिरमनघं महाघचयम्॥१॥ // इति श्रीमच्चन्द्रकुलनभोनभोमणिश्रीमदभयदेवाचार्यवर्यविहितविवरणयुतं श्रीमद्भगवतीवृत्ता || अष्टाविंशं शतकं समाप्तम् / / // 1566 //