________________ श्रीभगवत्यङ्गा आगत्योत्पन्नाः कदाचिद् भवेयुस्ततस्ते सर्वेऽपि तिर्यग्योनिकेष्वभूवन्निति व्यपदिश्यन्ते, अयमभिप्राय:-ये विवक्षितसमये 28 शतके श्रीअभय नारकादयोऽभूवंस्तेऽल्पत्वेन समस्ता अपि सिद्धिगमनेन तिर्यग्गतिप्रवेशेन च निर्लेपतयोद्वृत्तास्ततश्च तिर्यग्गतेरनन्तत्वेना उद्देशकः१ वृत्तियुतम् सूत्रम् 819 भाग-३ निर्लेपनीयत्वात्तत उद्वृत्तास्तिर्यञ्चस्तत्स्थानेषु नारकादित्वेनोत्पन्नास्ततस्ते तिर्यग्गतौ नरकगत्यादिहेतुभूतं पापं कर्मसमर्जितवन्त पापस्यार्ज॥१५६५॥ इत्युच्यत इत्येकः, अहवा तिरिक्खजोणिएसु नेरइएसु होज्जत्ति विवक्षितसमये ये मनुष्यदेवा अभूवंस्ते निर्लेपतया तथैवोद्भूता-8 नाचारौ सूत्रम् 820 स्तत्स्थानेषु च तिर्यग्नारकेभ्य आगत्योत्पन्नाः, ते चैवं व्यपदिश्यन्ते- तियग्नैरयिकेष्वभूवनेते, ये च यत्राभूवंस्ते तत्रैव कर्मो- अनन्तरोत्प नादीनांच पार्जितवन्त इत्यर्थो लभ्यत इति द्वितीयः, अहवा तिरिक्खजोणिएसु य मणुएसु य होज त्ति विवक्षितसमये ये नैरयिकदेवास्ते तथैव निर्लेपतयोद्वृत्तास्तत्स्थानेषु च तिर्यग्मनुष्येभ्य आगत्योत्पन्नाः, ते चैवं व्यपदिश्यते-तिर्यग्मनुष्येष्वभूवनेते, येच यत्राभूवंस्ते तत्रैव कर्मोपार्जितवन्त इति सामर्थ्यगम्यमिति तृतीयः, तदेवमनया भावनयाऽष्टावेते भङ्गाः, तत्रैकस्तिर्यग्गत्यैव, अन्ये तुल तिर्यन्नैरयिकाभ्यां तिर्यग्मनुष्याभ्यां तिर्यग्देवाभ्यामिति त्रयो द्विकसंयोगाः, तथा तिर्यग्नैरयिकमनुष्यैस्तिर्यग्नैरयिकदेवैस्तिर्यग्मनुष्यदेवैरिति त्रयस्त्रिकसंयोगा एकश्चतुष्कसंयोग इति॥१॥ एवं सव्वत्थ त्ति सलेश्यादिपदेषु नव दंडगा भवंति त्ति पापकर्मादिभेदेन पूर्वोक्तेनेति // 3 // // 819 // अष्टाविंशतिशते प्रथमः // 28-1 // १अणंतरोववन्नगाणं भंते! नेरइया पावं कम्मं कहिं समजिणिंसु कहिं समायरिंसु?, गोयमा! सव्वेवि ताव तिरिक्खजोणिएसु B होजा, एवं एत्थवि अट्ठ भंगा, एवं अणंतरोववन्नगाणं नेरइयाईणं जस्स जं अत्थि लेसादीयं अणागारोवओगपज्जवसाणं तं सव्वं एयाए भयणाए भा० जाव वेमाणियाणं, नवरं अणंतरेसुजे परिहरियव्वा ते जहा बंधिसए तहा इहंपि, एवं नानावरणिज्जेणविदंडओ एवं जाव अंतराइएणं निरवसेसं एसोवि नवदंडगसंगहिओ उद्देसओ भा०।सेवं भंते! रत्ति ॥सूत्रम् 820 // 28-2 // // 1565 //