SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1567 // 29 शतके उद्देशकः१ सूत्रम् 822 समविषमप्रस्थापननिष्ठापने ॥अथ एकोनत्रिंशंशतकम्॥ ॥एकोनत्रिंशशतके प्रथमोद्देशकः॥ व्याख्यातं पापकर्मादिवक्तव्यताऽनुगतमष्टाविंशं शतम्, अथ क्रमायातं तथाविधमेवैकोनत्रिंशं व्याख्यायते, तत्र चल तथैवैकादशोद्देशका भवन्ति, तेषु चाद्योद्देशकस्येदमादिसूत्रं - १जीवाणं भंते! पावं कम्मं किं समायं पट्टविंसुसमायं निट्ठविंसु 1? समायं पट्ठविंसु विसमायं निट्ठविंसु 2? विसमायं पट्ठविंसु समायं निट्ठविंसु 3? विसमायं पट्ठविंसुविसमायं निट्ठविंसु?, गोयमा! अत्थेगइया समायं पट्ठविंसुस० निट्ठविंसुजाव अत्थे• विसमायं पट्ठविंसु विस० निट्ठविंसु, 2 से केणद्वेणं भंते! एवं वुच्चइ अत्थे० स० पट्ठविंसु स० निट्ठविंसु? तं चेव, गोयमा! जीवा चउव्विहा पन्नत्ता, तंजहा- अत्थे० समाउया समोववन्नगा 1 अत्थे० समाउया विसमोव० 2 अत्थे० विसमाउया समोव०३ अत्थे० विसमाउया विसमोव० 4, तत्थ णंजे तेसमाउया समोव० ते णंपावं कम्मंस० पट्ठविंसुसमायं निट्ठविंसु, तत्थ णंजे तेसमाउया विसमोववन्नगा तेणं पावं कम्मंस० पट्ठविंसुविस निट्ठविंसु, तत्थणंजे ते विसमाउया समोव० तेणंपावं कम्मं विस० पट्ठविंसुस० निट्ठविंसु, तत्थ णंजे ते विसमाउया विसमोववन्नगा ते णं पावं कम्मं विस० पट्ठविंसु विस० णिट्ठविंसु, से तेणटेणं गोयमा! तं चेव / ३सलेस्साणं भंते! जीवा पावं कम्मं एवं चेव, एवं सव्वट्ठाणेसुवि जाव अणागारोवउत्ता, एए सव्वेवि पया एयाए वत्तव्वयाए भाणियव्वा / 4 नेरइयाणं भंते! पावं कम्मं किंस. पट्ठविंसुस० निट्ठविंसु? पुच्छा, गोयमा! अत्थे० स० पट्ठविंसु एवं जहेवजीवाणं तहेव भाणियव्वं जाव अणागारोवउत्ता, एवं जाव वेमाणियाणं जस्स जं अत्थितं एएणं चेव कमेणं भाणियव्वं जहा पावेण दंडओ, एएणं कमेणं अट्ठसुवि कम्मप्पगडीसु अट्ट दंडगा भा० जीवादीया वेमाणियपज्जवसाणा एसोनवदंडगसंगहिओ पढमो उद्देसो भाणियव्वो। सेवं // 156
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy