________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1396 // 18888888888888888 |24 शतके उद्देशक: 17-1819-20 सूत्रम् 708-711 विकलोत्पादः उवव०, असुरकुमाराणं लद्धी णवसुवि गमएसुजहा पुढविक्काइएसु उववजमाणस्स एवं जावईसाणदेवस्स तहेव लद्धी भवादेसेणं सव्वत्थ अट्ठ भवग्गहणाई उक्को० जह० दोन्नि भवद्वितीं संवेहं च सव्वत्थ जाणेज्जा 9 // 48 नागकुमाराणं भंते! जे भविए एस चेव वत्तव्वया नवरं ठिति संवेधंच जाणेजा एवं जाव थणियकुमारे 9 // 49 जड़ वाणमंतरे किं पिसाय तहेव जाव 50 वाणमंतरेणं भंते! जे भविए पंचिंदियतिरिक्ख एवं चेव नवरं ठिति संवेहं च जाणेज्जा 9 // 51 जइ जोतिसिय उववाओ तहेव जाव 52 जोतिसिएणं भंते! जे भविएपंचिंदियतिरिक्ख० एस चेव वत्तव्वया जहा पुढविक्काइयउद्देसए भवग्गहणाईणवसुवि गमएसु अट्ठ जाव कालादे० ज० अट्ठभागपलिओवमं अंतोमुत्तमब्भहियं, उ० चत्तारि पलिओवमाइंचउहिं पुव्वकोडीहिं चउहि य वाससयसहस्सेहिं अब्भहियाई एवतियं०, एवं नवसुवि गमएसु नवरं ठिति संवेहं च जाणेज्जा 9 // 53 जइ वेमाणियदेवे० किं कप्पोवग० कप्पातीतवेमाणिय?, गोयमा! कप्पोवगवेमाणिय० नो कप्पातीतवेमा० जइ कप्पोवग जाव सहस्सारकप्पोवगवेमाणियदेवेहितोवि उवव० नो आणय जाव (ग्रन्थाग्रं 13000) णो अच्चुयकप्पोवगवेमा०,५४ सोहम्मदेवेणंभंते! जे भविए पंचिंदियतिरिक्खजोणिएसु उववजित्तएसेणं भंते! केवति?, गोयमा! ज० अंतो०, उ० पुव्वकोडीआउएसुसेसंजहेव पुढविक्काइयउद्देसए नवसुवि गमएसुनवरं नवसुवि गमएसु ज० दो भवग्गहणाई, उ० अट्ठ भवग्ग० ठितिं कालादेसं च जाणिज्जा, एवं इसाणदेवेवि, एवं एएणं कमेणं अवसेसावि जाव सहस्सारदेवेसु उववाएयव्वा नवरं ओगाहणा जहा ओगाहणासंठाणे, लेस्सा सणंकुमारमाहिंदबंभलोएसु एगा पम्हलेस्सा सेसाणं एगा सुक्कलेस्सा, वेदे नो इत्थिवेदगा पुरिसवेदगाणो नपुंसगवेदगा, आउअणुबंधा जहा ठितिपदे सेसं जहेव ईसाणगाणं कायसंवेहं चजाणेज्जा / सेवं भंते ! रत्ति ॥सूत्रम् ७११॥२४शते वीसतिमो॥२४-२०॥ 8 // 1396 //