________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-३ // 1397 // 24 शतके उद्देशकः 17-1819-20 सूत्रम् 708-711 विकलोत्पादः उक्कोसेणं पुव्वकोडिआउएसुत्ति नारकाणामसङ्ख्यातवर्षायुष्केष्वनुत्पादादिति॥३॥असुरकुमाराणं वत्तव्वयं ति पृथिवीकायिकेषूत्पद्यमानानामसुरकुमाराणां या वक्तव्यता परिमाणादिका प्रागुक्ता सेह नारकाणां पञ्चेन्द्रियतिर्यसूत्पद्यमानानांवाच्या, विशेषस्त्वयं नवर मित्यादि, जहन्नेणं अंगुलस्स असंखेज्जइभागं ति उत्पत्तिसमयापेक्षमिदम्, उक्कोसेणं सत्तधणूइ मित्यादि, इदंच त्रयोदशप्रस्तटापेक्षम्, प्रथमप्रस्तटादिषु पुनरेवं रयणाइ पढमपयरे हत्थतियं देहउस्सयं भणियं / छप्पन्नंगुलसड्ढा पयरे पयरे या वुड्डीओ॥१॥ उक्कोसेणं पन्नरसे त्यादि, इयं च भवधारणीयाऽवगाहनाया द्विगुणेति // 4 // समुग्घाया चत्तारि त्ति वैक्रियान्ताः, सेसं तहेव त्ति शेषं- दृष्ट्यादिकं तथैव यथाऽसुरकुमाराणाम्, सो चेवे त्यादिद्धितीयो गमः, अवसेसं तहेव त्ति यथौघिकगमे प्रथमे एवं सेसावि सत्त गमगा भाणियव्व त्ति एवं- इत्यनन्तरोक्तगमद्वयक्रमेण शेषा अपि सप्त गमा भणितव्याः, नन्वत्रैवंकरणाद्यादृशी स्थितिर्जघन्योत्कृष्टभेदादाद्ययोर्गमयो रकाणामुक्ता तादृश्येव मध्यमेऽन्तिमे च गमत्रये प्राप्नोति?, इति, अत्रोच्यते जहेव नेरइयउद्देसए इत्यादि, यथैव नैरयिकोद्देशकेऽधिकृतशतस्य प्रथमेसज्ञिपञ्चेन्द्रियतिर्यग्भिः सह नारकाणां मध्यमेषु त्रिषु गमेषु पश्चिमेषु च त्रिषु गमेषु स्थितिनानात्वं भवति तथैवेहापीति वाक्यशेषः ।।सरीरोगाहणा जहा ओगाहणसंठाणे 8 त्ति शरीरावगाहना यथा प्रज्ञापनाया एकविंशतितमे पदे, साच सामान्यत एवं सत्त धणु तिन्नि रयणी छच्चेव य अंगुलाई उच्चत्तं / पढमाए पुढवीए बिउणा बिउणं च सेसासु ॥१॥इति तिन्नि णाणा तिन्नि अन्नाणा नियमं ति द्वितीयादिषु सज्ञिभ्य एवोत्पद्यन्ते ते च त्रिज्ञानास्त्र्यज्ञाना वा नियमाद्भवन्ति // 7 // उक्कोसेणं छावहिँ सागरोवमाइ मित्यादि, इह भवानां कालस्य च बहुत्वं विवक्षितम्, रत्लायाः प्रथमप्रस्तटे हस्तत्रयं देहोच्छ्यो भणितः। सार्द्धषट्पञ्चाशदङ्गुलवृद्धिःप्रस्तटे प्रस्तटे // 1 // 0 त्रिरत्न्यधिकसप्तधनूंषि षट्चाङ्गलानि प्रथमायां पृथ्व्यामुच्चत्वं शेषासु द्विगुणं द्विगुणम्॥१॥ H ASM // 1327 //