________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1414 // 24 शतके उद्देशकः 24 सूत्रम् 715 वैमानिकोत्पादः परिमाणादीया भवादेसपज्जवसाणा सच्चेव वत्तव्वया भा० जहा सोहम्मे उववजमाणस्स नवरंसणंकुमारट्ठिति संवेहंच जा०, जाहेय अप्पणा जहन्नकालट्ठितीओ भवति ताहे तिसुवि गमएसुपंच लेस्साओ आदिल्लाओ कायव्वाओ सेसंतंचेव 9 // 17 जइमणुस्सेहितो उवव० मणुस्साणं जहेव सक्करप्पभाए उववजमाणाणं तहेव णववि गमा भा० नवरं सणंकुमारहितिं संवेहं च जाणेजा 9 // 18 माहिंदगदेवा णं भंते! कओहिंतो उवव० जहा सणंकुमारगदेवाणं वत्तव्वया तहा माहिंदगदे० भाणि नवरं माहिंदगदेवाणं ठिती सातिरेगा जाणियव्वा साचेव, एवं बंभलोगदेवाणवि वत्तव्वया नवरंबंभलोगट्ठिति संवेहंच जा० एवं जाव सहस्सारो, णवरं ठिति संवेहं च जा०, लंतगादीणं जहन्नकालट्ठितियस्स तिजोणियस्स तिसुवि गमएसु छप्पि लेस्साओ कायव्वाओ, संघयणाई बंभलोगलंतएसुपंच आदिल्लगाणि महासुक्कसहस्सारेसुचत्तारि, तिजोणियाणविमणुस्साणवि, सेसंतं चेव 9 // 19 आणयदेवा णं भंते! कओहिंतो उव०? 20 उववाओजहा सहस्सारे देवाणंणवरं तिजोणियाखोडेयव्वा जाव पज्जत्तसंखेजवान्सन्निमणुस्सेणं भंते! जे भविए आणयदेवेसु उववज्जित्तए मणुस्साण य वत्तव्वया जहेव सहस्सारेसु उववजमाणाणं णवरं तिन्नि संघयणाणि सेसं तहेव जाव अणुबंधो भवादेसेणंज० तिन्नि भवग्गहणाई, उ० सत्त भवग्ग०, कालादेसेणंज० अट्ठारस सागरोवमाइंदोहिं वासपुहुत्तेहिं अब्भहियाई, उ० सत्तावन्नं सागरो० चउहिं पुव्वकोडीहिं अब्भ० एवतियं० एवं सेसावि अट्ठ गमगा भा० नवरं ठिति संवेहं च जा०, सेसंतं चेव 9 / एवं जाव अच्चुयदेवा, नवरं ठिति संवेहंच जा०९। चउसुवि संघयणा तिन्नि आणयादीसु। 21 गेवेज्जगदेवाणं भंते! कओ उव०? एस चेव वत्तव्वया नवरं संघयणादोवि, ठिति संवेहंच जा०।२२ विजयवेजयंतजयंतअपराजितदेवाणंभंते! कतोहितो उव०?, एस चेव व निरवसेसा जाव अणुबंधोत्ति, नवरं पढम संघयणं, सेसं तहेव, भवादेसेणं ज० तिन्नि भवग्गहणाई, उ० पंच भवग्ग०, काला० ज० एक्कतीसं सागरोवमाइं दोहिं वासपुहुत्तेहिं अब्भ०, उ० छावढेि सागरोवमाइं तिहिं पुव्वकोडीहिं अब्भ० // 1414 //