SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यडू श्रीअभय वृत्तियुतम् भाग-३ // 1415 // 24 शतके उद्देशक: 24 सूत्रम् 715 वैमानिकोत्पादः एवतियं, एवं सेसावि अट्ठ गमगा भा०, नवरं ठिति संवेहं च जा०, मणूसे लद्धी णवसुवि गमएसुजहा गेवेजेसु उववजमाणस्स नवरं पढमसंघयणं / 23 सव्वट्ठगसिद्धगदेवा णं भंते! कओहिंतो उवव०?, उववाओ जहेव विजयादीणं जाव 24 से णं भंते! केवतिकालट्ठितिएसु उववज्जेज्जा?, गोयमा! ज० तेत्तीसं सागरोवमट्ठिति०, उ०वि ते सा० उववन्नो,अवसेसा जहा विजयाइसु उववजंताणं नवरं भवादेसेणं तिन्नि भवग्गहणाईकालादे० ज० तेत्तीसंसागरोवमाइंदोहिं वासपुहुत्तेहिं अब्भहियाई, उ०वि ते सा० दोहिं पुव्वकोडीहिं अब्भ० एवतियं 9 / 25 सो चेव अप्पणा जहन्नकालद्वितीओ जाओ एस चेव व० नवरं ओगाहणाठितीओ रयणिपुहुत्तवासपुहुत्ताणि सेसंतहेव संवेहंच जा०९।२६ सोचेव अप्पणा उक्कोसकालट्ठितीओजाओ एस चेव व नवरं ओगाहणा ज० पंच धणुसयाई, उ० पंचधणुसयाई, ठिती ज० पुव्वकोडी, उ० पुव्वकोडी, सेसंतहेव जाव भवादेसोत्ति, कालादे० ज० तेत्तीसं सागरोवमाइंदोहिं पुव्वकोडीहिं अब्भहियाई, उ० तेत्तीसंसाग० दोहिवि पुव्वकोडीहिं अब्भ० एवतियं कालंसेवेज्जा एवतियं कालं गतिरागतिं करेजा, एते तिन्नि गमगा सव्वट्ठसिद्धगदेवाणं / सेवं भंते! रत्ति भगवं गोयमे जाव विहरइ / / सूत्रम् 715 // 24-24 // समत्तं च चउवीसतिमंसयं // 24 // जहन्नेणं पलिओवमट्ठिइएसु त्ति सौधर्मे जघन्येनान्यस्यायुषोऽसत्त्वात्, उक्कोसेणं तिपलिओवमठिइएसु त्ति यद्यपि सौधर्म बहुतरमायुष्कमस्ति तथाऽप्युत्कर्षतस्त्रिपल्योपमायुष एव तिर्यञ्चो भवन्ति तदनतिरिक्तंच देवायुर्बध्नन्तीति, दोपलिओवमाइन्ति एकं तिर्यग्भवसत्कमपरं च देवभवसत्कम्, छ पलिओवमाइ न्ति त्रीणि पल्योपमानि तिर्यग्भवसत्कानि त्रीण्येव देवभवसत्कानीति // 3 // सो चेव अप्पणा जहन्नकालठिईओ जाओ इत्यादिगमत्रयेऽप्येको गमःभावना तु प्रदर्शितैव, जहन्नेणं धणुहपुहुत्तं त्ति क्षुद्रकायचतुष्पदापेक्षं उक्कोसेणं दो गाउयाइन्ति यत्र क्षेत्रे काले वा गव्यूतमाना मनुष्या भवन्ति तत्सम्बन्धिनो हस्त्यादीन
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy