________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1512 // संख्या सिय अस्थि सिय नत्थि, जइ अत्थि ज० एक्को वा दो वा तिन्नि वा, उ० बावटुं सतं, अट्ठसयं खवगाणं चउप्पन्नं उवसामगाणं, 25 शतके पुव्वपडिवन्नए पडुच्च सिय अत्थि सिय नत्थि, जइ अस्थि ज० एक्को वा दो वा तिन्नि वा, उ० सयपुहुत्तं / 162 सिणायाणं पुच्छा, उद्देशक:६ सूत्रम् 785 गोयमा! पडिवजमाणए पडुच्च सिय अस्थि सिय नत्थि, जइ अत्थि ज० एक्कोवा दो वा तिन्निवा, उ० अट्ठसतं, पुव्वपडिवन्नए पडुच्च पुलाकादेः ज० कोडिपुहुत्तं उ०वि कोडिपुहुत्तं // 163 एएसिणं भंते! पुलागबकुसपडिसेवणाकुसीलकसायकुसीलनियंठसिणायाणं कयरे 2 जाव विसेसाहिया वा?, गोयमा! सव्वत्थोवा नियंठा पुलागा संखेज्जगुणा सिणाया संखे० बउसा संखेजगुणा पडिसेवणाकुसीला संखे० कसायकुसीला संखे०। सेवं भंते! रति जाव विहरति ॥सूत्रम् ७८५॥पंचवीसमसयस्स छट्ठो उद्देसओ सम्मत्तो // 25-6 // पुलाया ण मित्यादि, ननु सर्वसंयतानां कोटीसहस्रपृथक्त्वं श्रूयते, इह तु केवलानामेव कषायकुशीलानां तदुक्तं ततः पुलाकादिमानानि ततोऽतिरिच्यन्त इति कथं न विरोधः?, उच्यते, कषायकुशीलानां यत् कोटीसहस्रपृथक्त्वं तद्विवादि कोटीसहस्ररूपंकल्पयित्वा पुलाकबकुशादिसङ्ख्या तत्र प्रवेश्यते ततः समस्तसंयतमानं यदुक्तं तन्नातिरिच्यत इति // 158 // अल्पबहुत्वद्वारे सव्वत्थोवा नियंठत्ति तेषामुत्कर्षतोऽपि शतपृथक्त्वसङ्ख्यत्वात्, पुलागा संखेज्जगुणत्ति तेषामुत्कर्षतः सहस्रपृथक्त्वसङ्ख्यत्वात्, सिणाया संखेज्जगुण त्ति तेषामुत्कर्षतः कोटीपृथक्त्वमानत्वात्, बउसा संखेज्जगुण त्ति तेषामुत्कर्षतः कोटीशतपृथक्त्वमानत्वात्, पडिसेवणाकुसीला संखेज्जगुण त्ति, कथमेतत् तेषामप्युत्कर्षतः कोटीशतपृथक्त्वमानतयोक्त्वात्?, सत्यम्, किन्तु बकुशानां यत्कोटीशतपृथक्त्वं तहित्रादिकोटीशतमानं प्रतिसेविनां तु कोटीशतपृथक्त्वं चतुःषट्कोटीशतमानमिति // 1512 // न विरोधः, कषायिणां तु सङ्गयातगुणत्वं व्यक्तमेवोत्कर्षतः कोटीसहस्रपृथक्त्वमानतया तेषामुक्तत्वादिति // 163 / / / / ७८५॥पञ्चविंशतितमशते षष्ठः // 25-6 //