SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1511 // 25 शतके उद्देशकः६ सूत्रम् 781-784 पुलाकादेःसमुद्धातक्षेत्रावगाहभावाः सूत्रम् 785 पुलाकादेः संख्या अथ क्षेत्रद्वारम्, तत्र क्षेत्रं- अवगाहनाक्षेत्रम्, तत्र असंखेज्जइभागे होज्जत्ति पुलाकशरीरस्य लोकासङ्खयेयभागमात्रावगाहित्वात् // 152 // सिणाए ण मित्यादि, असंखेज्जइभागे होज्ज त्ति शरीरस्थो दण्डकपाटकरणकाले च लोकासङ्खयेयभागवृत्तिः केवलिशरीरादीनां तावन्मात्रत्वात्, असंखेजेसु भागेसु होज्ज त्ति मथिकरणकाले बहोर्लोकस्य व्याप्तत्वेन स्तोकस्य चाव्याप्ततयोक्तत्वाल्लोकस्यासङ्खयेयेषु भागेषु स्नातको वर्त्तते, लोकापूरणे च सर्वलोके वर्त्तते इति // 153 / / / / 782 // स्पर्शनाद्वारे-स्पर्शना क्षेत्रवन्नवरं क्षेत्रं अवगाढमात्रं स्पर्शना त्ववगाढस्य तत्पार्श्ववर्तिनश्चेति विशेषः // 154 / / / / 783 / / भावद्वारं च व्यक्तमेव / / 155 - 157 / / 784 // परिमाणद्वारे च 158 पुलायाणं भंते! एगसमएणं केवतिया होजा? गोयमा! पडिवजमाणए पडुच्च सिय अत्थि सिय नत्थि, जइ अत्थि जहन्नेणं एक्कोवा दो वा तिन्नि वा उक्कोसेणं सयपुहत्तं, पुव्वपडिवन्नए पडुच्च सिय अस्थि सिय नत्थि, जइ अत्थि ज० एक्कोवादोवा तिन्निवा, उ० सहस्सपुहत्तं / 159 बउसा णं भंते! एगसमएणं पुच्छा, गोयमा! पडिवजमाणए पडुच्च सिय अत्थि सिय नत्थि, जइ अस्थि ज० एक्को वा दो वा तिन्निवा, उ० सयपुहत्तं, पुव्वपडिवन्नए पडुच्च ज० कोडिसयपुहुत्तं, उ०वि कोडि०, एवं पडिसेवणाकुसीलेवि / 160 कसायकुसीलाणं पुच्छा, गोयमा! पडिवजमाणए पडुच्च सिय अस्थि सिय नत्थि, जइ अत्थि ज० एक्को वा दो वा तिन्नि वा, उ० सहस्सपुहुत्तं, पुव्वपडिवन्नए पडुच्च ज० कोडिसहस्सपुहुत्तं, उ०वि कोडि०।१६१ नियंठाणं पुच्छा, गोयमा! पडिवज्जमाणए पडुच्च 0 यद्यपि भाषापुद्गलैर्लोकव्याप्तिर्भाषाभागैः संख्येयैः संख्येयेषु लोकभागेषु अस्ति ततः अत्रापि समुद्धाते स्नातकस्य संख्येयानां भागानां पूरणं स्यात् परं तत्र वासकत्वात् पूर्णत्वाच्च वास्यद्रव्यैर्लोकस्य युक्तं लोकपूरणादर्वाग् लोकसंख्येयभागानां पूरणं न चैवमत्र वासकत्वं वास्यद्रव्यपूर्णत्वं वा तेनासंख्येयेषु सर्वलोके चेति भङ्गद्वयमेव, न चात्र मथिषट्कम्, मथिकाले चासंख्येया एव भागा व्याप्यन्ते ततः, अत एव जैनसमुद्धातवत् भाषाद्रव्येण लोकापूर्त्तिर्नेष्टा / // 1511 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy