SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ 25 शतके उद्देशकः 6 निर्गन्थेषु सूत्रम् 751 // 1484 // भेदवेदी कुसीलो कसायओ जो पयच्छई सावं। मणसा कोहाईए निसेवयं होइ अहसुहमो॥२॥ अहवावि कसाएहिं नाणाईणं विराहओ जोउ। सो नाणइकुसीलोणेओ वक्खाणभेएणं // 3 // // 6 // पढमसमयनियंठे इत्यादि,उपशान्तमोहाद्धायाः क्षीणमोहच्छद्मस्थाद्धाया-8 श्चान्तर्मुहूर्तप्रमाणायाः प्रथमसमये वर्तमानः प्रथमसमयनिर्ग्रन्थः शेषेष्वप्रथमसमयनिर्ग्रन्थः, एवं निर्ग्रन्थाद्धायाश्चरमसमये चरमसमयनिर्ग्रन्थः शेषेष्वितरः, सामान्येन तु यथासूक्ष्मेति पारिभाषिकी सज्ञा, उक्तं चेह अंतमुहुत्तपमाणयनिग्गंथद्धाइ पढमसमयमि। पढमसमयंनियंठो अन्नेसु अपढमसमओ सो॥१॥ एमेव तयद्धाए चरिमे समयंमि चरमसमओ सो। सेसेसु पुण अचरमो सामनेणं तु अहसुहुमो॥२॥॥७॥ अच्छवी त्यादि, अच्छवी त्ति अव्यथक इत्येके, छवियोगाच्छवि: शरीरम्, तद्योगनिरोधेन यस्य नास्त्यसावच्छविक इत्यन्ये, क्षपासखेदो व्यापारः, तस्या अस्तित्वात्क्षपी तन्निषेधादक्षपीत्यन्ये, घातिचतुष्टयक्षपणानन्तरं वा तत्क्षपणाभावादक्षपीत्युच्यते 1 अशबलः एकान्तविशुद्धचरणोऽतिचारपङ्काभावात् 2 अकर्मांशः विगतघातिका संशुद्धज्ञानदर्शनधरः केवलज्ञानदर्शनधारीति चतुर्थ अर्हन् जिनः केवलीत्येकार्थं शब्दत्रयं चतुर्थस्नातकभेदार्थाभिधायकं 4 अपरिश्रावी परिश्रवति-आश्रवति, कर्मवघ्नातीत्येवंशीलः परिश्रावी तनिषेधादपरिश्रावी-अबन्धकः, निरुद्धयोग इत्यर्थः, अयं च पञ्चमः स्नातकभेदः, उत्तराध्ययनेषु त्वर्हन् जिनः केवलीत्ययं पञ्चमो भेद उक्तः, अपरिश्रावीति तु नाधीतमेव, इह चावस्थाभेदेन भेदोन केनचिद्वृत्तिकृतेहान्यत्र च ग्रन्थे व्याख्यातस्तत्र चैवंसम्भावयामः- शब्दनयापेक्षयैतेषां भेदोभावनीयः - यः कषायाच्छापं प्रयच्छति स चारित्रे कुशीलो मनसा क्रोधादीनिषेवमाणो भवति यथासूक्ष्मः॥२॥ अथवाऽपि यस्तु कषायैर्ज्ञानादीनां विराधकः स ज्ञानादिकुशीलो ज्ञेयो व्याख्यानभेदेन // 3 / / 0 अन्तर्मुहूर्तप्रमाणनिर्ग्रन्थाद्धायाः प्रथमसमये प्रथमसमयनिर्ग्रन्थोन्येष्वप्रथमसमयः सः॥१॥ एवमेव तदद्धायाश्चरमसमये चरमसमयो यः शेषेषु स पुनरचरमः सामान्येन तु यथासूक्ष्मः // 2 // // 148
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy