________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1428 // नियमात् षड्दिशीत्येवं वाच्यम्, नाडीमध्य एव मनोद्रव्यग्रहणभावात्, अत्रसानां हि तन्नास्तीति, एवं वइजोगत्ताएवि त्ति मनोद्रव्यवद्वाग्द्रव्याणि गृह्णातीत्यर्थः, कायजोगत्ताए जहा ओरालियसरीरस्स त्ति काययोगद्रव्याणि स्थितास्थितानिषदिगागतप्रभृतीनि चेत्यर्थः // 15 // केई त्यादि तत्र पञ्च शरीराणि पञ्चेन्द्रियाणि त्रयो मनोयोगादय आनप्राणं चेति सर्वाणि चतुर्दश पदानि तत एतदाश्रिताश्चतुर्दशैव दण्डका भवन्तीति // 16 // // 723 // पञ्चविंशतितमशते द्वितीयः / / 25-2 // 25 शतके उद्देशकः३ सूत्रम् 724 द्रव्यसंस्थानानि। ॥पञ्चविंशशतके तृतीयोद्देशकः॥ द्वितीयोद्देशके द्रव्याण्युक्तानि, तेषु च पुद्गला उक्तास्ते च प्रायः संस्थानवन्तो भवन्तीत्यतस्तृतीये संस्थानान्युच्यन्ते, इत्येवंसम्बद्धस्यास्येदमादिसूत्रं १कति णं भंते! संठाणा प०?, गोयमा! छ संठाणा प०, तं० परिमंडले वट्टे से चउरंसे आयते अणित्थंथे, 2 परिमंडलाणं भंते! संठाणा दव्वट्ठयाए किं संखेज्जा असंखेज्जा अणंता?, गोयमा! नो संखे० नो असंखे० अणंता, 3 वट्टाणं भंते! संठाणा एवं चेव एवं जाव अणित्थंथा एवं पएसट्ठयाएवि, 4 एएसिणं भंते! परिमंडलवट्टतंसचउरंसआयतअणित्थंथाणं संठाणाणंदव्वट्ठयाए पएसट्ठयाए दव्वट्ठपएसट्ठयाए कयरे 2 हिंतोजाव विसेसाहिया वा?, गोयमा! सव्वत्थोवा परिमंडलसंठाणा दव्वट्ठयाए, वट्टा संठाणा दव्वट्ठयाए संखेजगुणा, चउरंसा संठाणा दव्व० संखेजगुणा, तंसा संठाणा दव्व० संखेनगुणा आयतसंठाणा दव्व० संखेजगुणा, अणित्थंथा संठाणा दव्व० असंखेजगुणा, पएसट्टयाए सव्वत्थोवा परिमंडला संठाणा, पएस० वट्टा संठाणा संखेजगुणा जहा दव्व० तहा पएस.वि जाव अणित्थंथा संठाणा पएस० असंखेजगुणा, दव्वट्ठपएस० सव्वत्थोवा परिमंडला संठाणा दव्व० सोचेव गमओ भाणियव्वो 8 // 1428 //