SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्य श्रीअभय वृत्तियुतम् भाग-३ द्रव्य // 1429 // जाव अणित्थंथा संठाणा दव्व० असंखे० अणित्थंथेहिंतो संठाणेहिंतो दव्वट्ठयाए परिमंडला संठाणा पएसट्ठ० असंखे० वट्टा संठाणा 25 शतके पएसट्ठ० संखे० सोचेव पएसट्ठयाए गमओ भाणि जाव अणित्थंथा संठाणा पएस० असंखेनगुणा / / सूत्रम् 724 / / उद्देशक:३ सूत्रम् कइणं भंते! इत्यादि, संस्थानानिस्कन्धाकाराः अणित्थंथे त्ति इत्थं- अनेन प्रकारेण परिमण्डलादिना तिष्ठतीति इत्थंस्थम्, 724-725 न इत्थंस्थमनित्थंस्थं परिमण्डलादि व्यतिरिक्तमित्यर्थः // 1 // परिमंडला णं भंते! संठाण त्ति परिमण्डलसंस्थानवन्ति भदन्त / संस्थानानि। द्रव्याणीत्यर्थः दव्वट्ठयाए त्ति द्रव्यरूपमर्थमाश्रित्येत्यर्थः॥२॥पएसट्टयाए त्ति प्रदेशरूपमर्थमाश्रित्येत्यर्थः // 3 / / दव्वठ्ठपएसट्टयाए त्ति तदुभयमाश्रित्येत्यर्थः सव्वत्थोवा परिमंडलसंठाणे ति इह यानि संस्थानानि यत्संस्थानापेक्षया बहुतरप्रदेशावगाहीनि तानि तेदपक्षया स्तोकानि तथाविधस्वभावत्वात्, तत्रच परिमण्डलसंस्थानं जघन्यतोऽपि विंशतिप्रदेशावगाहाद्बहुतरप्रदेशावगाहिल वृत्तचतुरस्रत्र्यम्रायतानि तु क्रमेण जघन्यतः पञ्चचतुस्त्रिद्विप्रदेशावगाहित्वादल्पप्रदेशावगाहीन्यतः सर्वेभ्यो बहुतरप्रदेशावगाहित्वात्परिमण्डलस्य परिमण्डलसंस्थानानि सर्वेभ्यः सकाशात्स्तोकानि, तेभ्यश्च क्रमेणान्येषामल्पाल्पतरप्रदेशावगाहित्वात्क्रमेण बहुतरत्वमिति सङ्खयेयगुणानि तान्युक्तानि, अणित्थंथा संठाणा दव्वठ्ठयाए असंखेज्जगुण त्ति अनित्थंस्थसंस्थान-3 वन्ति हि परिमण्डलादीनां व्यादिसंयोगनिष्पन्नत्वेन तेभ्योऽतिबहूनीतिकृत्वाऽसङ्ख्यातगुणानि पूर्वेभ्य उक्तानि, प्रदेशार्थचिन्तायां तु द्रव्यानुसारित्वात्प्रदेशानां पूर्ववदल्पबहुत्वे वाच्ये, एवं द्रव्यार्थप्रदेशार्थचिन्तायामपि, विशेषस्त्वयं- द्रव्यतोनित्थंस्थेभ्यः परिमण्डलानि प्रदेशतोऽसङ्खयेयगुणानीत्यादि वाच्यमिति // 4 // // 724 // कृता सामान्यतः संस्थान 8 // 1429 // प्ररूपणा, अथ रत्नप्रभाद्यपेक्षया तां चिकीर्षुः पूर्वोक्तमेवार्थं प्रस्तावनार्थमाह 5 कति णं भंते! संठाणा पन्नत्ता?, गोयमा! पंच संठाणा पं० परिमंडले जाव आयते / 6 परिमंडला णं भंते! सं० किं संखेल्जा
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy