SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यह श्रीअभय वृत्तियुतम् भाग-३ // 1430 // 25 शतके उद्देशक:३ सूत्रम् 725 संस्थानानि। असंखेज्जा अणंता?, गोयमा! नो संखे० नो असं० अणंता, 7 वट्टाणं भंते! सं० किंसंखेल्जा०?,एवं चेव एवं जाव आयता। 8 इमीसे गंभंते! रयणप्पभाए पुढवीए परिमंडला सं० किं संखेजा० असंखे० अणंता?, गोयमा! नो संखे० नो असंखे० अणंता, ९वट्टाणं भंते! सं० किं संखे० असं एवं चेव, एवं जाव आयया।१० सक्करप्पभाएणं भंते! पुढवीए परिमंडला सं० एवं चेव एवं जाव आयया एवंजाव अहेसत्तमाए।११ सोहम्मेणंभंते! कप्पेपरिमंडला सं० एवंचेव एवं जाव अचुए, 12 गेविजविमाणाणंभंते! परिमंडलसंठाणा एवं चेव, एवं अणुत्तरविमाणेसुवि, एवं ईसिपब्भाराएवि॥१३ जत्थ णं भंते! एगे परिमंडले संठाणे जवमज्झे तत्थ परिमंडला संठाणा किं संखेज्जा असंखेज्जा अणंता?, गोयमा! नो संखे० नो असं० अणंता / 14 वट्टा णं भंते! सं० किं संखेज्जा असं० चेव एवं जाव आयता। 15 जत्थ णं भंते! एगेवढे संठाणे जवमझे तत्थ परिमंडलासं० एवं चेव वट्टासंठाणा एवं चेव एवं जाव आयता, एवं एक्केकेणं संठाणेणं पंचविचारेयव्वा, 16 जत्थ णंभंते! इमीसेरयणप्पभाए पुढवीए एगे परिमंडले संठाणेजवमझे तत्थ णंपरिमंडला सं० किं संखेजा पुच्छा, गोयमा! नो संखेजा नो असंखेज्जा अणंता, वट्टा णं भंते! सं० किं संखे० पुच्छा, गोयमा! नो संखे० नो असंखेज्जा अणंता एवं चेव जाव आयता, 17 जत्थणं भंते! इमीसे रयण पुढवीए एगे वट्टे संठाणे जवमज्झे तत्थ णं परिमंडलासं० किं संखेजा०? पुच्छा, गोयमा! नो संखे० नो असं० अणंता, वट्टा सं० एवं चेव जाव आयता, एवं पुणरवि एकेकेणं संठाणेणं पंचवि चारेयव्वा जहेव हेडिल्ला जाव आयताणं एवंजाव अहेसत्तमाए एवं कप्पेसुवि जावईसीपन्भाराए पुढवीए॥सूत्रम् 725 // कइ ण मित्यादि, इह षष्ठसंस्थानस्य तदन्यसंयोगनिष्पन्नत्वेनाविवक्षणात् पञ्चेत्युक्तम्॥ 5 // अथ प्रकारान्तरेण तान्याह जत्थ ण मित्यादि, किल सर्वोऽप्ययं लोकः परिमण्डलसंस्थानद्रव्यैर्निरन्तरं व्याप्तस्तत्र च कल्पनया यानि 2 तुल्यप्रदेशाव-8 गाहीनितुल्यप्रदेशानि तुल्यवर्णादिपर्यवाणि च परिमण्डलसंस्थानवन्ति द्रव्याणि तानितान्येकपङ्क्त्यां स्थाप्यन्ते, एकमेकैक
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy