________________ श्रीअभय वृत्तियुतम् भाग-३ // 1431 // 25 शतके उद्देशकः३ सूत्रम् 726 सस्थाना वगादः। जातीयेष्वेकैकपङ्क्त्यामौत्तराधर्येण निक्षिप्यमाणेष्वल्पबहुत्वभावाद्, यवाकारः परिमण्डलसंस्थानसमुदायो भवति,तत्र किल जघन्यप्रदेशिकद्रव्याणां वस्तुस्वभावेन स्तोकत्वाद्या पङ्कितर्हस्वा ततः शेषाणां क्रमेण बहुबहुतरत्वाद्दीर्घदीर्घतरा ततः परेषां क्रमेणाल्पतरत्वात् ह्रस्वहस्वतरैव यावदुत्कृष्टप्रदेशानामल्पतमत्वेन ह्रस्वतमेत्येवं तुल्यैस्तदन्यैश्च परिमण्डलद्रव्यैर्यवाकारं क्षेत्रं निष्पाद्यत इति, इदमेवाश्रित्योच्यते जत्थ त्ति यत्र देशे एगे त्ति एकं परिमंडले त्ति परिमण्डलं संस्थानं वर्तत इति गम्यते, जवमझे त्ति यवस्येव मध्यं मध्यभागो यस्य विपुलत्वसाधर्म्यात्तद्, यवमध्यं यवाकारमित्यर्थः,तत्र यवमध्ये परिमण्डलसंस्थानानियवाकारनिर्वर्त्तकपरिमण्डलसंस्थानव्यतिरिक्तानि किं सङ्ख्यातानि? इत्यादिप्रश्नः, उत्तरं त्वनन्तानि यवाकारनिर्वर्त्तकेभ्यस्तेषामनन्तगुणत्वात्तदपेक्षया च यवाकारनिष्पादकानामनन्तगुणहीनत्वादिति // 13 // पूर्वोक्तामेव संस्थानप्ररूपणां रत्नप्रभादिभेदेनाह जत्थे त्यादि सूत्रसिद्धम् // 16 // // 725 // अथ संस्थानान्येव प्रदेशतोऽवगाहतश्च निरूपयन्नाह 18 वट्टे णं भंते! संठाणे कति पदेसिए कतिपदेसोगाढे प०?, गोयमा! वट्टे संठाणे दुविहे प० घणवट्टे य पयरवट्टे य, तत्थ णंजे से पयरवट्टे से दुविहे प० तं० ओयपएसे य जुम्मपएसे य, तत्थ णंजे से ओयपएसिए से ज० पंचपएसिए पंचपएसोगाढे, उ० अणंतपएसिए असंखेज्जपएसोगाढे, तत्थ णं जे से जुम्मपएसिए से ज० बारसपएसिए बारसपएसोगाढे, उ० अणंतपएसिए असंखेजपएसोगाढे, तत्थ णंजे से घणवट्टे से दुविहे प०, तं० ओयपए० य जुम्मपए० य, तत्थ णं जे से ज० सत्तप० सत्तपएसोगाढे प०, उ० अणंतप० असंखेजपएसोगाढे प०, तत्थणं सेजेजुम्मप० से ज० बत्तीसपएसिए बत्तीसपएसोगाढे प०, उ० अणंतपएसिए असंखेजपएसोगाढे॥ 19 तंसे णं भंते! सं० कतिपदेसिए कतिपदेसोगाढे प०?, गोयमा! तंसे णं सं० दुविहे पं० तं० घणतंसे य पयरतंसे य, तत्थ णंजे से