________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1370 // 699-700 नागानामुत्पादः रायगिहे इत्यादि, उक्कोसेणं देसूणदुपलिओवमट्ठिईएसु त्ति यदुक्तं तदौदीच्यनागकुमारनिकायापेक्षया, यतस्तत्र द्वे देशोने , 24 शतके पल्योपमे उत्कर्षत आयुः स्यात्, आह च दाहिण दिवड्डपलियं दो देसूणुत्तरिल्लाणं / इति उत्कृष्टसंवेधपदे देसूणाई पंच पलिओवमाई उद्देशकः 3 सूत्रम् ति पल्योपमत्रयं असङ्ख्यातवर्षायुस्तिर्यक्सम्बन्धि द्वे च देशोने ते नागकुमारसम्बन्धिनी इत्येवं यथोक्तं मानं भवतीति // 4 // द्वितीयगमे नागकुमारठिई संवेहं च जाणेज त्ति तत्र जघन्या नागकुमारस्थितिर्दश वर्षसहस्राणि संवेधस्तु कालतो जघन्याल सातिरेकपूर्वकोटी दशवर्षसहस्राधिका उत्कृष्टः पुन: पल्योपमत्रयं तैरेवाधिकमिति // 6 // तृतीयगमे उक्कोसकालट्ठिइएसु त्ति सुर्वर्णादीनादेशोनद्विपल्योपमायुष्केष्वित्यर्थः, तथा ठिई जहन्नेणं दो देसूणाई पलिओवमाई ति यदुक्तं तदवसर्पिण्यां सुषमाभिधान मुत्पादः द्वितीयारकस्य कियत्यपि भागेऽतीतेऽसङ्ख्यातवर्षायुषस्तिरश्चोऽधिकृत्योक्तम्, तेषामेवैतत्प्रमाणायुष्कत्वादेषामेव च स्वायुःसमानदेवायुर्बन्धकत्वेनोत्कृष्टस्थितिषु नागकुमारेषूत्पादात्, तिन्नि पलिओवमाइंति, एतच्च देवकुर्वाद्यसङ्ख्यातजीवितिर-8 वोऽधिकृत्योक्तम्, ते च त्रिपल्योपमायुषोऽपि देशोनद्विपल्योपममानमायुर्बध्नन्ति यतस्ते स्वायुषः समं हीनतरं वा तद्बध्नन्ति तु महत्तरमिति / / 7 / / अथ सङ्ख्यातजीविनं सज्ञिपञ्चेन्द्रियतिर्यञ्चमाश्रित्याह जइ संखेज्जवासाउए इत्यादि, एतच्च पूर्वोक्तानुसारेणावगन्तव्यमिति // 10 // // 699-700 // चतुर्विंशतितमशते तृतीयः // 24-3 // एवमन्येऽष्टावित्येवमेकादश // 24-11 // // 1370 // दाक्षिणात्यानां सार्द्ध पल्यं औत्तराहाणानां द्वे देशोने। 0 देशोनानि पञ्च पल्योपमानि