________________ श्रीभगवत्य श्रीअभय वृत्तियुतम् भाग-३ श्रीभगवत्यङ्गसूत्रस्य विषयानुक्रमः // 3 // क्रमः विषयः सूत्रम् क्रम: विषयः सूत्रम् पृष्ठः [17.3] तृतीयोद्देशकः / _ 598-600 1207-1211 द्रव्यभावबन्धौ-कर्मनानात्वंशैलेश्यामेजना तद्भेदाश्च-चलना तद्भेदाश्च आहारग्रहणनिजर। 618-622 1231-1238 संवेगादिफलम् 598-600 1207-1209 | [18.4] चतुर्थोद्देशकः / 623-625 1238-1242 [17.4] चतुर्थोद्देशकः / 601-602 1211-1212 | 1 प्राणातिपातादीनामुपभोगेतरौ कृतादियुग्मा प्राणातिपातादेः क्रियाः आत्मादि बादरतेजस्कायवक्तव्यता / 623-625 कृतत्वं दुःखादीनाम्। 601-602 / / 1211-1212 [18.5] पञ्चमोद्देशकः / 626-629 1242-1245 / [17.5-17] पञ्चमोद्देशकतः असुरादिप्रासादीयता नारकयोर्महाल्पसप्तदशोद्देशकः / 603-615 1212-1217 वेदनादिवेद्यमानपुरस्कृतायुषी ईशानसुधर्मसभा-पृथ्व्यादीनां ऋज्वीतरा वैक्रिया। 626-629 1242-1244 संप्राप्त्युत्पादो। 603-615 1212-1216 | [18.6] षष्ठोद्देशकः / 630-631 1245-1247 [18] अष्टादशं शतकम्। 616-647 1218-1266 निश्चयेतराभ्यां गौल्यादिवर्णादि[१८.१] प्रथमोद्देशकः / / 616 1218-1228 परमाण्वादि-वर्णादिः / 630-631 1245-1246 1 जीवादीनां प्रथमचरमत्वे। 616 1218-1221 18.7] सप्तमोद्देशकः। 632-638 1247-1255 18.2] द्वितीयोद्देशकः / 617 1228-1231 |1 केवलिनोऽनाविष्टता कौपध्याद्या: मद्दुकश्रावकवृत्तं 1 कार्तिकश्रेष्ठ्यधिकारः। 617 1228-1230 वैक्रियेण संग्रामः देवासुररणस्तेषां पर्यटन [18.3) तृतीयोद्देशकः / 618-622 1231-1238 कर्मांशक्षयकालः। 632-638 1247-1253 माकन्दिकाय श्रमणानां मिथ्यादुष्कृतं [18.8] अष्टमोद्देशकः / 639-641 1253-1258 निर्जरादिपुद्गलानां ज्ञानादि 1 समितस्य वधेऽपीर्यापथिकी-अन्यतीर्थिकवादः छद्मस्थस्य