SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय 17 शतके उद्देशकः३ सूत्रम् 598 वृत्तियुतम् भाग-३ // 1207 // शैलेश्यामे मायालोभलक्षणो ग्राह्यः, तथा सवेयस्स त्ति स्त्र्यादिवेदयुक्तस्य, तथा समोहस्स त्ति इह मोहः कलत्रादिषु स्नेहो मिथ्यात्वं चारित्रमोहो वा सलेसस्सससरीरस्सत्ति व्यक्तं ताओसरीराओ अविप्पमुक्कस्सत्ति येन शरीरेण सशरीरस्तस्माच्छरीरादविप्रमुक्तस्य एवं त्ति वक्ष्यमाणं प्रज्ञायते सामान्यजनेनापि तद्यथा-कालत्वं वेत्यादि, यतस्तस्य कालत्वादि प्रज्ञायतेऽतो नासौ तथागतो जीवो रूपी सन्नरूपमात्मानं विकुळ पभुः स्थातुमिति // // 10 // एतदेव विपर्ययेण दर्शयन्नाह- 'सच्चेव णं भंते!' इत्यादि, सच्चेव णं भंते! से जीवे त्ति यो देवादिरभूत् स एवासौ भदन्त! जीवः पूर्वमेव विवक्षितकालात् अरूवि त्ति अवर्णादिः रूविं ति वर्णादिमत्त्वं नो एवं पन्नायति त्ति नैवं केवलिनाऽपि प्रज्ञायतेऽसत्त्वात्, असत्त्वं च मुक्तस्य कर्मबन्धहेत्वभावेन काभावात्, तदभावे च शरीराभावाद्वर्णाद्यभाव इति नारूपीभूत्वा रूपीभवतीति // 11 // // 597 // सप्तदशशते द्वितीयः॥१७-२॥ जनातद्भेदाश्च ॥सप्तदशशतके तृतीयोद्देशकः॥ द्वितीयोद्देशकान्ते रूपिताभवनलक्षणोजीवस्य धर्मो निरूपितः, तृतीये त्वेजनादिलक्षणोऽसौ निरूप्यत इत्येवंसम्बद्धस्या स्येदमादिसूत्रं १सेलेसिं पडिवन्नए णं भंते! अणगारे सया समियं एयति वेयति जाव तं तं भावं परिणमति?, णो तिणढे समढे, णण्णत्थेगेणं परप्पयोगेणं // 2 कतिविहा णं भंते! एयणा प०?, गोयमा! पंचविहा ए० प०, तंजहा- दव्वेयणा खेत्तेयणा कालेयणा भवेयणा भावेयणा, दव्वेणंभंते! कतिविहा प०?,३गोयमा! चउव्विहा प०, तंजहा- नेरइयदव्वेयणा तिरिक्ख० मणुस्स० देवदव्वे०, ४से केण एवं वुच्चइ- नेरइयदव्वेयणा 2?, गोयमा! जन्नं ने० नेरइयदव्वे वहिसु वा वटुंति वा वट्टिस्संति वा तेणं तत्थ ने० नेरतियदव्वे // 1207 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy