SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-३ // 1124 // एवामेव आउसो! कासवा! एगेणं तेत्तीसेणं वाससएणं सत्त पउट्टपरिहारा परिहरिया भवंतीति मक्खाया, तं सुट्टणं आउसो! कासवा! |15 शतके ममं एवं वयासी- ममं एवं वयासी साधुणं आउसो! कासवा! ममं एवं वयासी-गोसाले मंखलिपुत्ते ममं धम्मंतेवासित्ति गोसाले० सूत्रम् 550 गोशालकशते २॥सूत्रम् 550 // परावृत्त पहिारः सुट्ठ णं ति उपालम्भवचनं आउसो त्ति हे आयुष्मन्! चिरप्रशस्तजीवित! कासव त्ति काश्यपगोत्रीय! सत्तमं पउट्टपरिहार परिहरामि त्ति सप्तमं शरीरान्तरप्रवेशं करोमीत्यर्थः, जेवि आई ति येऽपि च 'आईन्ति निपातः चउरासीइं महाकप्पसयसहस्साइ मित्यादि गोशालकसिद्धान्तार्थः स्थाप्यः, वृद्धैरप्यनाख्यातत्वात्, आह च चूर्णिकार:- संदिद्धत्ताओ तस्स सिद्धंतस्स न लक्खिज्जईत्ति तथाऽपि शब्दानुसारेण किञ्चिदुच्यते- चतुरशीतिमहाकल्पशतसहस्राणि क्षपयित्वेति योगः, तत्र कल्पाः / कालविशेषाः, तेच लोकप्रसिद्धा अपि भवन्तीति तद्वयवच्छेदार्थमुक्तं महाकल्पा वक्ष्यमाणस्वरूपास्तेषां यानि शतसहस्राणि लक्षाणि तानि तथा, सत्त दिव्वे त्ति सप्त 'दिव्यान्' देवभवान् सत्त संजूहे त्ति सप्त संयूथान् निकायविशेषान्, सत्त सन्निगब्भे त्ति सज्ञिगर्भान् मनुष्यगर्भवसतीः, एते च तन्मतेन मोक्षगामिनां सप्तसान्तरा भवन्ति वक्ष्यति चैवैतान् स्वयमेवेति, सत्त पउट्टपरिहारे त्ति सप्त शरीरान्तरप्रवेशान्, एते च सप्तमसज्ञिगर्भानन्तरं क्रमेणावसेयाः, तथा पंचे त्यादाविदं संभाव्यते पंच कम्मणि सयसहस्साई ति कर्मणि कर्मविषये कर्मणामित्यर्थः, पञ्च शतसहस्राणि लक्षाणि तिन्नि य कम्मंसि त्ति त्रीश्च कर्मभेदान् खवइत्त त्ति क्षपयित्वा' अतिवाह्य / 'से जहे'त्यादिना महाकल्पप्रमाणमाह, तत्र से जहा व त्ति महाकल्पप्रमाणवाक्योपन्यासार्थः जहिं वा पज्जुवत्थिय त्ति यत्र गत्वा परि- सामस्त्येन, उपस्थिता उपरता समाप्ता इत्यर्थः एस णं अद्ध त्ति एष गङ्गाया मार्गः एएणं गंगापमाणेणं ति गङ्गायास्तन्मार्गस्य चाभेदाद्गङ्गाप्रमाणेनेत्युक्तम् एवामेव त्ति उक्तेनैव क्रमेण सपुव्वावरेणं ति सह पूर्वेण गङ्गादिना // 1124 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy