SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-३ // 1558 // सूक्ष्मसम्परायादिषु भवति, तानि च तस्य न संभवन्तीति॥१॥सव्वत्थ त्ति लेश्यादिपदेषु, एतेषु च लेश्यादिपदेषु सामान्यतो 26 शतके नारकादीनां सम्भवन्त्यपि, यानि पदान्यनन्तरोत्पन्ननारकादीनामपर्याप्तकत्वेन न सन्ति तानि तेषां न प्रच्छनीयानीति दर्शयन्नाही | उद्देशक:२ सूत्रम् 815 नवर मित्यादि, तत्र सम्यग्मिथ्यात्वाधुक्तत्रयं यद्यपिनारकाणामस्ति तथाऽपीहानन्तरोत्पन्नतया तेषां तन्नास्तीति न पृच्छनीयम्, अनन्तरोएवमुत्तरत्रापि // 2 // आयुष्कर्मदण्डके मणुस्साणं सव्वत्थ तईयचउत्थ त्ति यतोऽनन्तरोत्पन्नो मनुष्यो नायुर्बध्नाति भन्त्स्यति त्पन्नानां बन्धित्वादि पुनः चरमशरीरस्त्वसौ न बध्नाति न च भन्त्स्यतीति // 3 // कण्हपक्खिएसु तइओ त्ति कृष्णपाक्षिकत्वेन न भन्त्स्यतीत्येतस्य उद्देशक:३ पदस्यासम्भवात्तृतीय एव, सव्वेसिं नाणत्ताई ताइंचेव त्ति सर्वेषां नारकादिजीवानां यानि पापकर्मदण्डकेऽभिहितानि नानात्वानि सूत्रम् 816 परम्परोत्पतान्येवायुर्दण्डकेऽपीति // 4 // // 815 // षड्विंशतमशते द्वितीयः / / 26-2 // नानां पाप बन्धित्वादि ॥षड्रिंशशतके तृतीयोद्देशकः॥ द्वितीयोद्देशकोऽनन्तरोपपन्नकान्नारकादीनाश्रित्योक्तस्तृतीयस्तु परम्परोपपन्नकानाश्रित्योच्यत इत्येवंसम्बद्धस्यास्येदमादिसूत्र १परंपरोववन्नएणं भंते! नेरइए पावं कम्मं किं बंधी पुच्छा, गोयमा! अत्थेगतिए पढमबितिया, एवं जहेव पढमो उद्देसओ तहेव परंपरोववन्नएहिवि उद्देसओ भाणियव्वो नेरइयाइओतहेव नवदंडगसहिओ, अट्ठण्हवि कम्मप्पगडीणंजा जस्स कम्मस्स वत्तव्वया // 1558 // सा तस्स अहीणमतिरित्ता नेयव्वा जाव वेमाणिया अणागारोवउत्ता। सेवं भंते! रत्ति // सूत्रम् 816 / / 26-3 // परंपरोववन्नए ण मित्यादि, जहेव पढमो उद्देसओ त्ति जीवनारकादिविषयः, केवलं तत्र जीवनारकादिपञ्चविंशतिः
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy