________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1557 // 26 शतके उद्देशक:२ सूत्रम् 815 अनन्तरोत्पन्नानां बन्धित्वादि ॥षड्विंशशतके द्वितीयोद्देशकः॥ प्रथमोद्देशकेजीवादिद्वारे एकादशकप्रतिबद्धैर्नवभिः पापकर्मादिप्रकरणैर्जीवादीनि पञ्चविंशतिजीवस्थानानि निरूपितानि द्वितीयेऽपि तथैव तानि चतुर्विंशतिनिरूप्यन्त इत्येवंसम्बद्धस्यास्येदमादिसूत्रं १अणंतरोववन्नएणं भंते! नेरइए पावं कम्मं किं बंधी?, पुच्छा तहेव गोयमा! अत्थेगतिए बंधी पढमबितिया भंगा। रसलेस्सेणं भंते! अणंतरोववन्नए नेरइए पावं कम्मं किंबंधी पुच्छा, गोयमा! पढमबितिया भंगा, एवं खलु सव्वत्थ पढमबितिया भंगा, नवरं सम्मामिच्छत्तं मणजोगो वइजोगो य न पुच्छिज्जइ, एवं जाव थणियकुमाराणं, बेइंदियतेइंदियचउरिंदियाणं वयजोगो न भन्नइ, पंचिंदियतिरिक्खजोणियाणंपि सम्मामिच्छत्तं ओहिनाणं विभंगनाणं मणजोगो एयाणि पंच पदाणि ण भन्नंति / मणुस्साणं अलेस्ससम्मामिच्छत्तमणपजवणाणकेवलनाणविभंगनाणनोसन्नोवउत्तअवेदगअकसायीमणजोगवयजोगअजोगिएयाणि एक्कारस पदाणिण भन्नंति, वाणमंतरजोइसियवेमाणियाणं जहा नेरइयाणं तहेव ते तिन्नि न भन्नंति सव्वेसिं, जाणि सेसाणि ठाणाणि सव्वत्थ पढमबितिया भंगा, एगिदियाणं सव्वत्थ पढमबितिया भंगा, जहा पावे एवं नाणावरणिज्जेणवि दंडओ, एवं आउयवजेसु जाव अंतराइए दंडओ॥३ अणंतरोववन्नएणं भंते! नेरइए आउयं कम्मं किं बंधी पुच्छा, गोयमा! बंधी न बंधइ बंधिस्सइ / ४सलेस्सेणं भंते! अणंतरोववन्नए नेरइए आउयं कम्मं किं बंधी?, एवं चेव ततिओ भंगो, एवं जाव अणागारोवउत्ते, सव्वत्थवि ततिओ भंगो, एवं मणुस्सवलं जाव वेमाणियाणं, मणुस्साणं सव्वत्थ ततियचउत्था भंगा, नवरं कण्हपक्खिएसुततिओभंगो, सव्वेसिं नाणत्ताई ताईचेव / सेवं भंते! रत्ति॥सूत्रम् ८१५॥बंधिसयस्स बितिओ।।२६-२॥ अणंतरोववन्नए ण मित्यादि, इहाद्यावेव भङ्गो, अनन्तरोपपन्ननारकस्य मोहलक्षणपापकर्माबन्धकत्वासम्भवात्, तद्धि // 1557 //