SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1525 // 25 शतके उद्देशक:७ सूत्रम् 797 आकर्षाः सूत्रम् 798 सामायिकादीनां कालान्तरादि उ० पंच / / सूत्रम् 797 // छेदोवट्ठावणीयस्से त्यादौ वीसपुहत्तं ति छेदोपस्थापनीयस्योत्कर्षतो विंशतिपृथक्त्वं पञ्चषादिविंशतय आकर्षाणां भवन्ति // 72 // परिहारविसुद्धियस्स त्यादौ उक्कोसेणं तिन्नि त्ति परिहारविसुद्धिकसंयतत्वं त्रीन् वारानेकत्र भव उत्कर्षतः प्रतिपद्यते / / 173 // सुहमसंपरायस्से त्यादौ उक्कोसेणं चत्तारि त्ति एकत्र भव उपशमश्रेणीद्वयसम्भवेन प्रत्येकं सङ्क्लिश्यमानविशुद्ध्यमानलक्षणसूक्ष्मसम्परायद्वयभावाच्चतम्रः प्रतिपत्तयः सूक्ष्मसम्परायसंयतत्वे भवन्ति / / 74 // अहक्खाए इत्यादौ उक्कोसेणं दोन्नि त्ति उपशमश्रेणीद्वयसम्भवादिति / / 75 // नानाभवग्रहणाकर्षाधिकारे छेओवट्ठावणीयस्से त्यादौ उक्कोसेणं उवरिं नवण्हं सयाणं अंतोसहस्सत्ति, कथं?, किलैकत्र भवग्रहणे षड्विंशतय आकर्षाणां भवन्ति, ताश्चाष्टाभिर्भवैर्गुणिता नव शतानि षष्ट्यधिकानि भवन्ति, इदं च सम्भवमात्रमाश्रित्य सङ्ख्याविशेषप्रदर्शनमतोऽन्यथाऽपि यथा नव शतान्यधिकानि भवन्ति तथा कार्यम्, परिहारविसुद्धियस्से त्यादौ उक्कोसेणं सत्त त्ति, कथं?, एकत्र भवे तेषां त्रयाणामुक्तत्वाद्भवत्रयस्य च तस्याभिधानादेकत्र भवे त्रयं द्वितीये द्वयं तृतीये द्वयमित्यादिविकल्पतः सप्ताकर्षाः परिहारविशुद्धिकस्येति, सुहुमसंपरायस्से त्यादौ उक्कोसेणं नव त्ति, कथं?,सूक्ष्मसम्परायस्यैकत्र भव आकर्षचतुष्कस्योक्तत्वाद्भवत्रयस्य च तस्याभिधानादेकत्र चत्वारो द्वितीयेऽपि चत्वारस्तृतीये चैक इत्येवं नवेति / अहक्खाए इत्यादौ उक्कोसेणं पंच त्ति, कथं?, यथाख्यातसंयतस्यैकत्र भवे द्वावाकर्षों द्वितीये च द्वावेकत्र चैक इत्येवं पञ्चेति // 77 // // 797 // कालद्वारे 78 सामाइयसंजएणं भंते! कालओ केवच्चिर होइ?, गोयमा! ज० एवं समयं, उ० देसूणएहिं नवहिं वासेहिं ऊणिया पुव्वकोडी, एवं छेदोवट्ठावणिएवि, परिहारविसुद्धिए ज० एवं समयं, उ० देसूणएहि एकूणतीसाए वासेहिं ऊणिया पुव्वकोडी, सुहुमसंपराए // 152
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy