SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1524 // | 25 शतके उद्देशकः७ सूत्रम् 794-796 सामायिकादीनां परिणामः ||बन्धादिः सूत्रम् 797 | आकर्षाः चतुर्यामधर्मात्पञ्चयामधर्मसङ्कमे पार्श्वनाथशिष्यवत्, शिष्यको वा महाव्रतारोपणे, सूक्ष्मसम्परायसंयतत्वं वा प्रतिपद्यते श्रेणिप्रतिपत्तितोऽसंयमादिर्वा भवेद्भावप्रतिपातादिति // 62 // तथा छेदोपस्थापनीयसंयतश्छेदोपस्थापनीयसंयतत्वं त्यजन् सामायिकसंयतत्वं प्रतिपद्यते, यथाऽऽदिदेवतीर्थसाधुरजितस्वामितीर्थं प्रतिपद्यमानः, परिहारविशुद्धिकसंयतत्वंवा प्रतिपद्यते, छेदोपस्थापनीयवत एव परिहारविशुद्धिसंयमस्य योग्यत्वादिति ॥६३॥तथा परिहारविशुद्धिकसंयतः परिहारविशुद्धिकसंयतत्वं त्यजन् छेदोपस्थापनीयसंयतत्वं प्रतिपद्यते पुनर्गच्छाद्याश्रयणादसंयम वा प्रतिपद्यते देवत्वोत्पत्ताविति // 64 // तथा सूक्ष्मसम्परायसंयतः सूक्ष्मसम्परायसंयतत्वं श्रेणीप्रतिपातेन त्यजन् सामायिकसंयतत्वं प्रतिपद्यते यदि पूर्वं सामायिकसंयतो भवेच्छेदोपस्थापनीयसंयतत्वंवा प्रतिपद्यते यदि पूर्वं छेदोपस्थापनीयसंयतो भवेत्॥६५॥ यथाख्यातसंयतत्वं वा प्रतिपद्यते श्रेणीसमारोहणत इति, तथा यथाख्यातसंयतो यथाख्यातसंयतत्वंत्यजन् श्रेणिप्रतिपतनात् सूक्ष्मसम्परायसंयतत्वं प्रतिपद्यतेऽसंयमंवा प्रतिपद्यते, उपशान्तमोहत्वे मरणाद्देवोत्पत्ती, सिद्धिगतिं वोपसम्पद्यते स्नातकत्वे सतीति // 66 // // 795-796 // आकर्षद्वारे 71 सामाइयसंजयस्सणंभंते! एगभवग्गहणिया केवतिया आगरिसा प०, गोयमा! जहन्नेणंजहा बउसस्स, 72 छेदोवट्ठावणियस्स पुच्छा, गोयमा! ज० एक्वं, उ० वीसपुहुत्तं, 73 परिहारविसुद्धियस्स पुच्छा, गोयमा! ज० एक्वं, उ० तिन्नि, 74 सुहुमसंपरायस्स पुच्छा, गोयमा! ज० एक्कं , उ० चत्तारि, 75 अहक्खायस्स पुच्छा, गोयमा! ज० एक्वं, उ० दोन्नि / 76 सा संजयस्स णं भंते! नाणाभवग्गहणिया के आगरिसा प०?, गोयमा! जहा बउसे, 77 छेदोवट्ठावणियस्स पुच्छा, गोयमा! ज० दोन्नि, उ० उवरिनवण्हं सयाणं अंतो सहस्सस्स, परिहारविसुद्धियस्स ज० दोन्नि, उ० सत्त, सुहमसंपरागस्स ज० दोन्नि, उ० नव, अहक्खायस्स ज० दोन्नि, // 1524 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy