SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1614 // 35 शतके उद्देशकः 1 सूत्रम् 856 महाराश्युत्पादादि परिमाणं पन्नरस वा संखेज्जा वा असं० वा अणंता वासेसंतहेव जाव अणंतनुत्तो, एवं एएसुसोलससुमहाजुम्मेसु एक्कोगमओ नवरं परिमाणे नाणत्तं तेयोयदावरजुम्मेसु परिमाणं चोद्दस वा संखेज्जा वा असं० वा अणंता वा उव० तेयोगकलियोगेसुतेरस वा संखेज्जा वा असं० वा अणंता वा उवव० दावरजुम्मकडजुम्मेसु अट्ट वा संखेज्जा वा असं० वा अणंता वा उव० दावरजुम्मतेयोगेसु, एक्कारस वा संखेजा वा असं० वा अणंता वा उव० दावरजुम्मदावरजुम्मेसुदस वा संखेज्जा वा असंखेज्जा वा अणंता वादावरजुम्मकलियोगेसु नव वा संखेज्जा वा असंखेज्जा वा अनंता वा उवव० कलियोगकडजुम्मे चत्तारि वा संखेज्जा वा असं० वा अणंता वा उवव० कलियोगतेयोगेसु सत्त वा संखेज्जा वा असं० वा अणंता वा उवव० कलियोगदावरजुम्मेसु छ वा संखे० असंखेज्जा वा अणंता वा उवव०२० कलियोगकलियोगएगिंदिया णं भंते! कओ उवव०?, उववाओ तहेव परिमाणं पंच वा संखेजा वा असं० वा अणंता वा उव० सेसं तहेव जाव अणंतखुत्तो। सेवं भंते! रत्ति / / सूत्रम् ८५६॥पणतीसइमे पढमो उद्देसो // 35-1 // कडजुम्मकडजुम्मएगिदिय त्ति, य एकेन्द्रियाश्चतुष्कापहारे चतुष्पर्यवसिता यदपहारसमयाश्चतुष्पर्यवसानास्ते कृतयुग्मकृतयुग्मैकेन्द्रिया इत्येवं सर्वत्रेति / जहा उप्पलुद्देसए त्ति उत्पलोद्देशक:- एकादशशते प्रथमः, इह च यत्र क्वचित्पद उत्पलोद्देशकातिदेशः क्रियते तत्तत एवावधार्यम् ॥३॥संवेहो न भन्नइ त्ति, उत्पलोद्देशक उत्पलजीवस्योत्पादो विवक्षितस्तत्र च पृथिवीकायिकादिकायान्तरापेक्षयासंवेधःसंभवतीह त्वेकेन्द्रियाणां कृतयुग्मकृतयुग्मविशेषणानामुत्पादोऽधिकृतस्तेच वस्तुतोऽनन्ता एवोत्पद्यन्ते / तेषांचोद्वत्तेरसम्भवात्संवेधोन संभवति, यश्चषोडशादीनामेकेन्द्रियेषूत्पादोऽभिहितोऽसौत्रसकायिकेभ्यो ये तेषूत्पद्यन्ते तदपेक्ष एव न पुन: पारमार्थिकः अनन्तानां प्रतिसमयं तेषूत्पादादिति // 11 / / / / 856 // पञ्चत्रिंशशते प्रथमः // 35-1 // अथ द्वितीयस्तत्र च // 1614 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy