________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-३ 20 शतके उद्देशक:५ सूत्रम् 669 बादरस्कन्धे वर्णादि परिणाम: सूत्रम् 670 परमाणुप्रकाराः // 1312 // तथा लघुशीतपदाभ्यां बहुवचनान्ताभ्यामेत एव 4, एवं लघूष्णपदाभ्यां 4, एवं लघुशीतोष्णपदैरिति 4 एवमेतेऽपि षोडश 16, एतदेव दर्शयति एवं गुरुएणं एगत्तएण मित्यादि, तथा कर्कशादिनैकवचनान्तेन गुरुपदेन च बहुवचनान्तेनैत एव, तथा गुरूष्णाभ्यां बहुवचनान्ताभ्यामेत एव 4, एवं गुरुशीताभ्यां 4, एवं गुरुशीतोष्णैः 4, एवं चैते षोडश, तथा गुरुलघुभ्यां बहुवचनान्ताभ्यामेत एव 4, एवं गुरुलघूष्णैः 4, एवं गुरुलघुशीतैः 4, एवं गुरुलघुशीतोष्णैः 4, एतेऽपि षोडश, सर्वेऽप्यादित एते चतुःषष्टिः कक्खडमउएहिं एगत्तेहिं ति कर्कशमृदुपदाभ्यामेकवचनवद्भ्यां चतुःषष्टिरेते भङ्गा लब्धा इत्यर्थः, ताहे त्ति / तदनन्तरं कक्खडेणं एगत्तएणं ति कर्कशपदेनैकत्वगेन, एकवचनान्तेनेत्यर्थः मउएणं पोहत्तएणं ति मृदुकपदेन पृथक्त्वगेना-- नेकवचनान्तेनेत्यर्थः एते चेव त्ति एत एव पूर्वोक्तक्रमाच्चतुःषष्टिर्भङ्गकाः कर्त्तव्या इति, ताहे कक्खडेण मित्यादि, ताहे त्ति ततः कर्कशपदेन बहुवचनान्तेन मृदुपदेन चैकवचनान्तेन चतुःषष्टिर्भङ्गाः पूर्वोक्तक्रमेणैव कर्त्तव्याः, ततश्चैतानेव कर्कशमृदुपदाभ्यां / बहुवचनान्ताभ्यां पूर्ववच्चतुष्षष्टिर्भङ्गाः कर्त्तव्याः, एताश्चादितश्चतम्रश्चतुःषष्टयो मीलिता द्वेशते षट्पञ्चाशदधिके स्यातामिति, एतदेवाह सव्वे ते अट्ठफासे दो छप्पन्ना भंगसया भवंति त्ति, एतेषां च सुखतरप्रतिपत्तये यन्त्रकमिदं बारसछन्नउया भंगसया भवंति त्ति बादरस्कन्धे चतुरादिकाः स्पर्शा भवन्ति, तत्र च चतुःस्पर्शादिषु क्रमेण षोडशानामष्टाविंशत्युत्तरशतस्य चतुरशीत्यधिकशतत्रयस्य द्वादशोत्तरशतपञ्चकस्य षट्पञ्चाशदधिकशतद्वयस्यार Na देसे कक्ख देसे म. देसे ग. देसेल. देसे सी. देसे उ. देसे नि. देसे रु. च भावाद्यथोक्तंमानं भवतीति / / ११॥॥६६९॥परमाण्वाद्यधिकारादेवेदमाह कई त्यादि, तत्र द्रव्यरूपः परमाणुर्द्रव्यपर 3 3 3 3 / माणुरेकोऽणुर्वर्णादिभावानामविवक्षणात् द्रव्यत्वस्यैव विवक्ष- 25 :564 BBE // 1312 // | 3 3 888888888