________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1228 // गाहा यः जीवो नारकादिः यं जीवत्वं नारकत्वादितिकमप्रतिपतितं प्रतिपतितं वा प्राप्स्यति लप्स्यते पुनः पुनरपि भावं धर्मस तेन भावेन, तद्भावापेक्षयेत्यर्थः, अचरमो भवति, तथा अत्यन्तवियोगः सर्वथाविरहः यस्य जीवादेर्येन भावेन स, तेनेति शेषः, चरमो भवतीति // 35 / / / / 616 / / अष्टादशशतस्य प्रथमः।। 18-1 // 18 शतके उद्देशक:२ सूत्रम् 617 कार्तिकश्रेष्ठ्य धिकार ॥अष्टादशशतके द्वितीयोद्देशकः॥ प्रथमोद्देशके वैमानिको वैमानिकभावेन स्याच्चरमः स्यादचरम इत्युक्तम्, अथ वैमानिकविशेषो यस्तद्भावेन चरमः स द्वितीयोद्देशके दर्श्यत इत्येवंसम्बन्धस्यास्येदमादिसूत्रं 1 तेणं कालेणं 2 विसाहानामं नगरी होत्था वन्नओ, बहुपुत्तिए चेइए वन्नओ, सामी समोसढे जाव पञ्जुवासइ, तेणं कालेणं 2 सक्के देविंदे देवराया वजपाणी पुरंदरे एवं जहा सोलसमसए बितियउद्देसए तहेव दिव्वेणं जाणविमाणेणं आगओ नवरं एत्थ आभियोगादि अत्थि जाव बत्तीसतिविहं नट्टविहिं उवदंसेति 2 जावपडिगए। भंतेत्ति भगवं गोयमे समणं भगवं महावीरंजाव एवं व०- जहा तईयसए ईसाणस्स तहेव कूडागारदिटुंतो तहेव पुव्वभवपुच्छा जाव अभिसमन्नागया?, गोयमादिसमणे भगवं महावीरे भगवंगोयम एवं व०- एवं खलु गोयमा! तेणं कालेणं 2 इहेव जंबुद्दीवे २भारहे वासे हत्थिणापुरेनामनगरे होत्था वन्नओ, सहस्संबवणे उजाणे वन्नओ, तत्थ णं हथिणागपुरे नगरे कत्तिए नाम सेट्ठी परिवसति अढे जाव अपरिभूए णेगमपढमासणिए णेगमट्ठसहस्सस्स 28 // 1228 // बहुसुकज्जेसुय कारणेसुय कोडुंबेसुय एवं जहा रायप्पसेणइज्जे चित्ते जाव चक्खुभूएणेगमट्ठसहस्सस्स सयस्स य कुंटुंबस्स आहेवच्चं जाव कारेमाणे पालेमाणे य समणोवासए अहिगयजीवाजीवे जाव विहरति / 3 तेणं कालेणं 2 मुणिसुव्वए अरहा आदिगरे जहा