________________ २५शतके श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1503 // उद्देशकः 6 सूत्रम् 771-773 पुलाकादेबन्धवेदोदीरणा: 110 पुलाएणं भंते! कति कम्मप्पगडीओ उदीरेति?, गोयमा! आउयवेयणिज्जवजाओछ कम्मप्पगडीओ उदीरेइ।१११ बउसे पुच्छा, गोयमा! सत्तविहउदीरए वा अट्ठविहउ० वा छव्विहउ० वा, सत्त उदीरेमाणे आउयवजाओ सत्त कम्मप्पगडीओ उ०, अट्ठ उदीरेमाणे पडिपुन्नाओ अट्ठ कम्मप्पगडीओ उ, छ उदीरेमाणे आ०वे०वज्जाओ छ कम्मप्पगडीओ उ०, पडिसेवणाकुसीले एवं चेव, 112 कसायकुसीले णं पुच्छा, गो०! सत्तविहउदीरए वा अट्ठविहउ० वा छव्विहउ० वा पंचविहउ० वा, सत्त उदीरेमाणे आउयवजाओ सत्त कम्मप्पगडीओ उ०, अट्ठ उदीरेमाणे पडिपुन्नाओ अट्ठ कम्मप्पगडीओ उ०, छ उदीरेमाणे आ०वे०वजाओ छ कम्मप्पगडीओ उ०, पंच उदीरेमाणे आवे०मोहणिज्जवजाओ पंच कम्मप्पगडीओ उदीरेति / 113 नियंठे णं पुच्छा, गोयमा! पंचविहउदीरए वा दुविहउ० वा, पंच उदीरेमाणे आवेन्मोहणिज्जवजाओ पंच कम्मप्पगडीओ उदीरेति, दो उदीरेमाणे णामंच गोयं च उ०।११४ सिणाए पुच्छा, गोयमा! दुविहउदीरए वा अणुदीरए वा, दो उदीरेमाणे णामं च गोयं च उदीरेति 23 // सूत्रम् 773 // आउयवज्जाओ त्ति पुलाकस्यायुर्बन्धो नास्ति, तद्वन्धाध्यवसायस्थानानां तस्याभावादिति // 102 // बउसे इत्यादि, त्रिभागाद्यवशेषायुषो हि जीवा आयुर्बध्नन्तीति त्रिभागद्वयादौ तन्न बध्नन्तीतिकृत्वा बकुशादयः सप्तानामष्टानां वा कर्मणां बन्धका भवन्तीति // 103 / / छव्विहं बंधेमाणा इत्यादि, कषायकुशीलो हि सूक्ष्मसम्परायत्व आयुर्न बध्नाति, अप्रमत्तान्तत्वात्तद्वन्धस्य, मोहनीयंच बादरकषायोदयाभावान्न बध्नातीति शेषाः षडेवेति // 104 / / एगवेयणिज्जं ति निर्ग्रन्थो वेदनीयमेव बध्नाति, बन्धहेतुषु योगानामेव सद्भावात् // 105 / / अबंधए वत्ति अयोगी बन्धहेतूनां सर्वेषामभावादबन्धक एवेति // 106 // 771 // // 1503 //