SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1302 // 20 शतके उद्देशक:५ सूत्रम् 668 परमाण्वादिवर्णादिः जहा चउप्पएसियस्स // 9 नवपएसियस्स पुच्छा, गोयमा! सिय एगवन्ने जहा अट्ठपएसिए जाव सिय चउफासे प० जइ एगवन्ने एगवन्नदुवन्नतिवन्नचउवन्ना जहेव अट्ठपएसियस्स, जइपंचवन्ने सिय कालए य, नीलए य, लो०ए य, हा०ए, सु०ए य१सिय कालगे य, नीलगे य, लो०ए य, हा०ए य, सुगा य 2 एवं परिवाडीए एक्कतीसं भंगा भाणियव्वा, एवं एन्दुति०चउ०पं०संजोएहिं दो छत्तीसा भंगसया भवंति, गंधा जहा अट्ठपएसियस्स, रसा जहा एयस्स चेव वन्ना, फासा जहा चउपएसियस्स। 10 दसपएसिएणं भंते! खंधे पुच्छा, गोयमा! सिय एगवन्ने जहा नवपएसिएजाव सिय चउफासे पन्नत्ते, जइ एगवन्ने एगवन्नदुवन्नतिवन्नचउवन्ना जहेव नवपएसियस्स, पंचवन्नेवि तहेव नवरं बत्तीसतिमो भंगो भन्नति, एवमेते एन्दुति चउ०पं०संजोएसुदोन्नि सत्ततीसाभंगसया भवंति, गंधा जहा नवपएसियस्स, रसा जहा एयस्स चेव वन्ना, फासा जाव चउप्पएसियस्स / जहा दसपएसिओ एवं संखेजपएसिओवि, एवं असंखेजपएसिओवि, सुहमपरिणओवि अणंतपएसिओवि एवं चेव / / सूत्रम् 668 // परमाण्वि त्यादि, एगवन्ने त्ति कालादिवर्णानामन्यतरयोगात्, एवं गन्धादिष्वपि वाच्यम्, दुफासे त्ति शीतोष्णस्निग्धरक्षाणामन्यतरस्याविरुद्धस्य द्वितयस्य योगाद् द्विस्पर्शः,तत्र च विकल्पाश्चत्वारः शीतस्य स्निग्धेन रूक्षेण च क्रमेण योगाडौ, एवमुष्णस्यापि द्वाविति चत्वारः, शेषास्तु स्पर्शा बादराणामेव भवन्ति ॥१॥दुपएसिए ण मित्यादि, द्विप्रदेशिकस्यैकवर्णता प्रदेशद्वयस्याप्येकवर्णपरिणामात्, तत्र च कालादिभेदेन पञ्च विकल्पाः, द्विवर्णता तु प्रतिप्रदेशंवर्णभेदात्, तत्र च द्विकसंयोगजाता दश विकल्पाः सूत्रसिद्धा एव, एवं गन्धरसेष्वपि,नवरं गन्ध एकत्वे द्वौ द्विकसंयोगे त्वेकः, रसेष्वेकत्वे पञ्च द्वित्वे तु दश, स्पर्शेषु द्विस्पर्शतायां चत्वारः प्रागुक्ताः, जइ तिफासे इत्यादि सव्वे सीए त्ति प्रदेशद्वयमपि शीतं 1, तस्यैव द्वयस्य देश एक इत्यर्थः स्निग्धः 2 देशश्चरूक्षः३ इत्येको भङ्गकः, एवमन्येऽपित्रयः सूत्रसिद्धा एव, चतुःस्पर्श त्वेक एव, एवं चैते स्पर्शभङ्गा // 130
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy