________________ भाग-३ // 1399 // 708-711 श्रीभगवत्यङ्ग पलिओवमस्स असंखेज्जइभागठिईए त्ति, अनेनासज्ञिपञ्चेन्द्रियाणामसङ्ख्यातवर्षायुष्केषु पञ्चेन्द्रियतिर्यसूत्पत्तिरुक्ता, अवसेसं 24 शतके श्रीअभय उद्देशकः जहेवे त्यादि, अवशेषं परिमाणादिद्वारजातं यथा पृथिवीकायिकेषूत्पद्यमानस्यासज्ञिनः पृथिवीकायिकोद्देशकेऽभिहितं वृत्तियुतम् १७-१८तथैवासज्ञिनः पञ्चेन्द्रियतिर्यसूत्पद्यमानस्य वाच्यमिति / उक्कोसेणं पलिओवमस्स असंखेज्जइभागं पुव्वकोडिपुत्तमब्भहियं ति, 19-20 सूत्रम् कथं?, असञ्जीपूर्वकोट्यायुष्कः पूर्वकोट्यायुष्केष्वेव पञ्चेन्द्रियतिर्यसूत्पन्न इत्येवंसप्तसु भवग्रहणेषु सप्त पूर्वकोट्योऽष्टमभवग्रहणे तु मिथुनकतिर्यक्षु पल्योपमासङ्खयेयभागप्रमाणायुष्केषूत्पन्न इति॥१४-१५॥ तृतीयगमे उक्कोसेणं संखेज्जा उववजंतित्ति / विकलोत्पादः असङ्ख्यातवर्षायुषां पञ्चेन्द्रियतिरश्चामसङ्ख्यातानामभावादिति, चतुर्थगमे उक्कोसेणं पुव्वकोडिआउएसु उववज्जेज्ज त्ति जघन्यायुरसञी सङ्ख्यातायुष्केष्वेव पञ्चेन्द्रियतिर्यसूत्पद्यत इतिकृत्वा पूर्वकोट्यायुष्केष्वित्युक्तम्, अवसेसंजहा एयस्से त्यादि, इहावशेष परिमाणादि, एतस्यासज्ञितिर्यक्पश्चेन्द्रियस्य, मज्झिमेसु त्ति जघन्यस्थितिकगमेषु एवं जहा रयणप्पभाए पुढवीए इत्यादि तच्च संहननोच्चत्वादि, अनुबन्धसंवेधान्तम्, नवरं परिमाण मित्यादि, तच्चेदं उक्कोसेणं असंखेज्जा उववजंति त्ति // 18-22 // अथ सज्ञिपञ्चेन्द्रियेभ्यः सझिपञ्चेन्द्रियतिर्यञ्चमुत्पादयन्नाह जइ सन्नी त्यादि, अवसेसं जहा चेव सन्निस्स त्ति अवशेष परिमाणादि, यथैतस्यैव सज्ञिपञ्चेन्द्रियतिरश्च इत्यर्थः, केवलं तत्रावगाहना सप्तधनुरित्यादिकोक्तेह तूत्कर्षतो योजनसहनमाना, सा च मत्स्यादीनाश्रित्यावसेयेति, एतदेवाह नवर मित्यादि, उक्कोसेणं तिन्नि पलिओवमाई पुव्वकोडीपुहुत्तमब्भहियाई ति, अस्य च भावना प्रागिवेति, लद्धी से जहा एयस्स चेवे त्यादि, एतच्चैतत्सूत्रानुसारेणावगन्तव्यं संवेहो जहेवे त्यादि एत्थ चेव त्ति अत्रैव // 1399 // पञ्चेन्द्रियतिर्यगुद्देशके, स चैवं- भवादेशेन जघन्यतो द्वौ भवौ उत्कृष्टतस्त्वष्ट भवाः, कालादेशेन जघन्येन द्वे अन्तर्मुहूर्ते उत्कर्षतश्चतस्रः पूर्वकोट्योऽन्तर्मुहूर्त्तचतुष्काधिकाः, एष जघन्यस्थितिक औधिकेष्वित्यत्र संवेधः, जघन्यस्थितिको जघन्य