________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1540 // 803-804 पाताद्याश्रवकरणरहितमित्यर्थः अच्छविकरे त्ति क्षपिः-स्वपरयोरायासो यत्तत्करणशीलंन भवति तदक्षपिकरं अभूयाभिसंकणे 25 शतके त्ति यतो भूतान्यभिशङ्कन्ते-बिभ्यति तस्माद्यदन्यत्तदभूताभिशङ्कनम्, प्रशस्तवाग्विनयसूत्रे अपावए त्ति अपापवाक्प्रवर्त्तनरूपोल उद्देशक: 7 सूत्रम् वाग्विनयोऽपापक इति, एवमन्येऽपि // 133 // आउत्तं त्ति आगुप्तस्य- संयतस्य सम्बन्धि यत्तदागुप्तमेव उल्लंघणं ति ऊर्द्ध लङ्घनं द्वारार्गलावरण्डकादेः पल्लंघणं ति प्रलङ्घनं- प्रकृष्टं लङ्घनं विस्तीर्णभूखातादेः सव्वेंदियजोगजुंजण त्ति सर्वेषामिन्द्रिय-2 ध्यानानि व्युत्सर्ग: व्यापाराणां प्रयोग इत्यर्थः / / 139 // अब्भासवत्तियं ति अभ्यासो गौरव्यस्य समीपं तत्र वर्तितुं शीलमस्येत्यभ्यासवत्ती तद्भावोऽभ्यासवर्त्तित्वम्, अभ्यासे वा प्रीतिकं प्रेम, परछंदाणुवत्तियं ति परस्याराध्यस्य, छन्दोऽभिप्रायस्तमनुवर्तयतीत्येवंशीलः परछन्दानुवर्ती तद्भावः परच्छन्दानुवर्त्तित्वं कज्जहेउंति कार्यहेतोः- ज्ञानादिनिमित्तं भक्तादिदानमिति गम्यंकयपडिकइय त्ति कृतप्रतिकृ(ति)ता नाम विनयात्प्रसादिता गुरवः श्रुतं दास्यन्तीत्यभिप्रायेणाशनादिदानप्रयत्नः अत्तगवेसणय त्ति आर्त्तग्लानीभूतंगवेषयति भैषज्यादिना योऽसावार्तगवेषणस्तद्भाव आर्तगवेषणता देसकालण्णय त्ति प्रस्तावज्ञता-अवसरोचितार्थसम्पादनमित्यर्थः सव्वत्थेसु अपडिलोमय त्ति सर्वप्रयोजनेष्वाराध्यसम्बन्धिष्वानुकूल्यमिति // 141 // वैयावृत्त्यस्वाध्यायभेदाः प्रतीता एव, नवरं थेरवेयावच्चे त्ति इह स्थविरो जन्मादिभिः तवस्सिवेयावच्चे त्ति तपस्वी चाष्टमादिक्षपकः // 142 // ध्यानसूत्रे अमणुन्नसंपओगसंपउत्ते तस्स विप्पओगसइसमन्नागए यावि भवइ त्ति अमनोज्ञोऽनिष्टो यः शब्दादिः, तस्य यः सम्प्रयोगो योगः, तेन सम्प्रयुक्तो यः स तथा, स च तथाविधः सन् तस्यामनोज्ञस्य शब्दादेर्विप्रयोगस्मृतिसमन्वागतश्चापि भवति- विप्रयोग // 1540 // चिन्तानुगतः स्यात्, चापीत्युत्तरवाक्यापेक्षया समुच्चयार्थः, असावार्तध्यानं स्यादिति शेषः, धर्मधर्मिणोरभेदादिति 1 मणुन्नसंपओगसंपउत्ते तस्स अविप्पओगसइसमन्नगए यावि भवइ त्ति प्राग्वन्नवरं मनोज्ञं धनादि 'तस्स'त्ति मनोज्ञस्य धनादेः 2