SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1541 // 25 शतके उद्देशक: 7 सूत्रम् 803-804 ध्यानानि व्युत्सर्गः आयंकसंपओ इत्यादि, इहातको रोगः३परिझुसियकामभोगसंपओगसंपउत्ते तस्स अविप्पओगसइसमन्नागए याविभवइ त्ति व्यक्तम्, नवरं परिझुसिय त्ति जुषी प्रीतिसेवनयोः इतिवचनात् सेवितः प्रीतो वा य : कामभोगः- शब्दादिभोगो मदनसेवा वा तस्स त्ति तस्य कामभोगस्येति 4 / कंदणय त्ति महता शब्देन विरवणं सोयणय त्ति दीनता तिप्पणय त्ति तेपनता तिपः क्षरणार्थत्वादश्रुविमोचनं परिदेवणय त्ति परिदेवनता- पुनः पुनः क्लिष्टभाषणतेति // 145 // हिंसाणुबंधि त्ति हिंसा- सत्त्वानां वधबन्धबन्धनादिभिः प्रकारैः पीडामनुबध्नाति- सततप्रवृत्तां करोतीत्येवंशीलं यत्प्रणिधानं हिंसानुबन्धो वा यत्रास्ति तद्धिंसानुबन्धि मोसाणुबंधि त्ति मृषाऽसत्यम्, तदनुबध्नाति पिशुनासत्यासद्भूतादिभिर्वचनभेदैस्तन्मृषानुबन्धि तेयाणुबंधि त्ति स्तेनस्य चौरस्य कर्म स्तेयं तीव्रक्रोधाद्याकुलतया तदनुबन्धवत् स्तेयानुबन्धि सारक्खणाणुबंधित्ति संरक्षणे- सर्वोपायैः परित्राणे विषयसाधनस्य धनस्यानुबन्धो यत्र तत्संरक्षणानुबन्धि, ओस्सन्नदोसे त्ति ओस्सन्नं ति बाहुल्येनानुपरतत्वेन दोषः, हिंसाऽनृतादत्तादानसंरक्षणानामन्यतम ओसन्नदोष: बहुदोसे त्ति बहुष्वपि-सर्वेष्वपि हिंसादिषु 4 दोष:- प्रवृत्तिलक्षणो बहुदोषः अन्नाणदोसे त्ति अज्ञानात्- कुशास्त्रसंस्कारात् हिंसादिष्वधर्मस्वरूपेषु धर्मबुद्ध्या या प्रवृत्तिस्तल्लक्षणो दोषोऽज्ञानदोष: आमरणंतदोसे त्ति मरणमेवान्तो मरणान्तः, आमरणान्तादामरणान्तम्, असंजातानुतापस्य कालकशौकरिकादेरिव या हिंसादिप्रवृत्तिः सैव दोष आमरणान्तदोषः / / 146 // चउप्पडोयारे त्ति चतुर्यु भेदलक्षणालम्बनानुप्रेक्षा 4 लक्षणेषु पदार्थेषु प्रत्यवतारः समवतारो विचारणीयत्वेन यस्य तच्चतुष्प्रत्यवतारम्, चतुर्विधशब्दस्यैव पर्यायो वाऽयम्, आणाविजये त्ति आज्ञा जिनप्रवचनम्, तस्या विचयो- निर्णयो यत्र तदाज्ञाविचयं प्राकृतत्वाच्च आणाविजए त्ति, एवं शेषपदान्यपि, नवरमपाया रागद्वेषादिजन्या / अनर्थाः, विपाकः कर्मफलम्, संस्थानानि लोकद्वीपसमुद्राधाकृतयः आणारुइ त्ति आज्ञा सूत्रस्य व्याख्यानं निर्युक्त्यादि 1541 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy