SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1163 // वग्रहः सोगेवि?, गोयमा! जेणंजीवा सारीरं वेदणं वेदेति तेसिणंजीवाणंजरा, जेणंजीवा माणसं वेदणं वेदेति तेसिणंजीवाणं सोगे से | 16 शतके तेणटेणंजाव सोगेवि, एवं नेरइयाणवि, एवं जाव थणियकुमाराणं, 2 पुढविकाइयाणं भते! किंजरा सोगे?,गोयमा! पुढविका० उद्देशकः२ सूत्रम् 566 जरा नो सोगे, सेकेणटेणं जाव नो सोगे?, गोयमा! पुढविका० सारीरं वेदणं वेदेति, नो माणसंवेदणं वेदेति से तेणटेणं जाव नो जराशोको सोगे, एवं जाव चउरिंदियाणं, सेसाणंजहा जीवाणंजाव वेमाणियाणं, सेवं भंते! रत्ति जाव पञ्जुवासति ॥सूत्रम् 566 // सूत्रम् 567 इन्द्रदत्तोऽरायगिहे इत्यादि, जर त्ति जृ वयोहाना विति वचनाचरणं जरा वयोहानिः, शारीरदुःखरूपा चेयमतो यदन्यदपि शारीरं दुःखं तदनयोपलक्षितम्, ततश्च जीवानां किं जरा भवति?, सोगे त्ति शोचनं शोको दैन्यम्, उपलक्षणत्वादेव चास्य सकलमानसदुःखपरिग्रहस्ततश्च, उतशोको भवतीति, चतुर्विंशतिदण्डके च येषांशरीरं तेषांजरा येषां तुमनोऽप्यस्ति तेषामुभयमिति // 1-2 // // 566 // अनन्तरं वैमानिकानां जराशोकावुक्ती, अथ तेषामेव विशेषस्य शक्रस्य वक्तव्यतामभिधातुकाम आह 3 तेणं कालेणं 2 सक्के देविंदे देवराया वजपाणी पुरंदरे जाव भुंजमाणे विहरइ, इमं च णं केवलकप्पं जंबुद्दीवं 2 विपुलेणं ओहिणा आभोएमाणे 2 पासति समणं भगवं महावीरं जंबुद्दीवे 2 एवं जहा ईसाणे तइयसए तहेव सक्कोवि नवरं आभिओगे ण सद्दावेति हरी पायत्ताणियाहिवई सुघोसा घंटा पालओ विमाणकारी पालगं विमाणं उत्तरिल्ले निजाणमग्गे दाहिणपुरच्छिमिल्ले रतिकरपव्वए सेसंतंचेव जाव नामगंसावेत्ता पञ्जुवासति धम्मकहा जाव परिसा पडिगया, तएणं से सक्के देविंदे देवराया समणस्स भ० महावीरस्स अंतियं धम्म सोच्चा निसम्म हट्ठतुट्ठ० स० भ० महावीरं वंदति नमसति 2 एवं वयासी-४ कतिविहे णं भंते! उग्गहे 8 // 1163 // पन्नत्ते?, सक्का! पंचविहे उग्गहे प०, तंजहा- देविंदोग्गहे रायोग्गहे गाहावइउग्गहे सागारियउग्गहे साहम्मियउग्गहे // जे इमे भंते! अज्जत्ताएसमणा निग्गंथा विहरंति एएसिणं अहं उग्गहं अणुजाणामीतिकट्ठस० भ० महावीरं वंदति नमसति 2 तमेव दिव्वं जाणविमाणं
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy