________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-३ // 1570 // मरणवैषम्यादिति, तृतीयचतुर्थभङ्गावनन्तरोपपन्नेषु न संभवतः,अनन्तरोपपन्नत्वादेवेति द्वितीयः, एवं शेषा अपि॥२॥ नवरं अणंतरोद्देसगाणं चउण्हवित्ति अनन्तरोपपन्नानन्तरावगाढानन्तराहारकानन्तरपर्याप्तकोद्देशकानाम् ॥कम्मपट्ठवणसयं ति कर्मप्रस्थापनाद्यर्थप्रतिपादनपरं शतं कर्मप्रस्थापनशतम् // 3 // // 823 / / एकोनत्रिंशं शतं वृत्तितः समाप्तम् // 29 // अनुसृत्य मया टीकां टीकेयं टिप्पिता प्रपटुनेव। अप्रकटपाटवोऽपि हि पटूयते पटुगमेनाटन् // 1 // 29 शतके उद्देशक: 2-11 सूत्रम् 823 अनन्तरोत्पन्नादीनां पापसमप्रस्थापनादिः ॥इति श्रीमच्चन्द्रकुलनभोनभोमणिश्रीमदभयदेवाचार्यवर्यविहितविवरणयुतं श्रीमद्भगवतीवृत्ता एकोनत्रिंशं शतकं समाप्तम् // // 1570 //