________________ श्रीभगवत्यङ्गं श्रीअभयवृत्तियुतम् भाग-३ // 1600 // 34 शतके उद्देशकः 1 सूत्रम् 851 अध: पृथ्व्यादीनामूर्ध्वादावुत्पादः प०, तंजहा- उज्जुआयता जाव अद्धचक्कवाला, उज्जुआययाए सेढीए उववज्जमाणे एगसमइएणं विग्ग० उव०, एगओवंकाए सेढीए उववज्जमाणे दुसमइएणं विग्ग उव०, दुहओवंकाए सेढीए उववजमाणे जे भविए एगपयरंसि अणुसेढी उववज्जित्तए सेणं तिसमइएणं विग्ग० उव०, जे भविए विसेढिं उववजित्तए सेणं चउसम० विग्ग० उव०, से तेणटेणंजाव उव०, एवं अपज्जत्तसुहुमपुढविकाइओ लोगस्स पुरच्छि० चरिमंते समोहए 2 लोगस्स पुरच्छिमिल्ले चेव चरिमंते अपज्जत्तएसु पज्ज० य सुहुमपु०काइएसु सुहुमआउकाइएसु अपज्जत्तएसु पन्ज० सु०तेउक्काइएसु अपज्जत्तएसु पज्ज० य सु०वाउकाइएसु अपज्जत्तएसु पज्ज० बा०वाउकाइएसु अपज्जत्तएसु पज्ज० सु०वणकाइएसु अपज्जत्तएसु पज्ज० य बारससुवि ठाणेसु एएणं चेव कमेणं भाणियव्वो, सु०पु०काइओ अपज्जत्तओ एवं चेव निरवसेसो बारससुविठाणेसु उववाएयव्वो 24, एवं एएणं गमएणं जाव सुहुमवण काइओ पज्जत्तओ सु०वण काइएसुपज्जत्तएसु चेव भा० // 23 अप०सु०पु०काइए णं भंते! लोगस्स पुरच्छिमिल्ले चरिमंते समो०२ जे भविए लोगस्स दाहिणिल्ले चरिमंते अपज्जत्तसुहुमपुढविकाइएसु उववज्जित्तए सेणं भंते!, कइसमइएणं विग्ग० उव०?,गोयमा! दुसमइएण वा तिसम० वा चउसम० वा विग्ग० उववज्जइ, सेकेणट्टेणं भंते! एवं वु०?, एवं खलु गोयमा! मए सत्त सेढीओप०, तंजहा- उज्जुआयता जाव अद्धचक्कवाला, एगओवंकाए सेढीए उववजमाणे दुसमइएणं विग्ग० उववज्जइ, दुहओवंकाए सेढीए उववजमाणे जे भविए एगपयरंमि अणुसेढीओ उववज्जित्तएसेणं तिसमइएणं विग्ग० उववजेज्जा, जे भविए विसेदि उववजित्तएसेणंचउसमइएणं विग्ग० उव० सेतेणटेणंगोयमा०, एवं एएणं गमएणं पुरच्छिमिल्ले चरिमंते समोहए दाहिणिल्ले चरिमंते उववाएयव्वो, जाव सुहुमवण काइओ पज्जत्तओ सुहुमवण काइएसु पज्जत्तएसु चेव, सव्वेसिं दुसमइओ तिसमइओ चउस० विग्गहो भा०। 24 अपज्जत्तसुहुमपु०काइए णं भंते! लोगस्स पुरच्छिमिल्ले चरिमंते समोहए 2 जे भविए लोगस्स पच्चच्छि० चरिमंते अप०सुहुमपु०काइयत्ताए उववज्जित्तए से णं भंते! // 1600 //