________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1335 // तुतिसृषु षड्विंशतिर्भङ्गाः- एकवचनान्तत्वे 3 बहुवचनान्तत्वे 3 तथा त्रयाणां पदानां त्रिषु द्विकसंयोगेषु प्रत्येकं चतुर्भङ्गिकाभावाद्वादश एकत्र च त्रिकसंयोगेऽष्टाविति षड्विंशतिरिति / / 2 / / दिट्ठी त्यादि, दृष्टिपदादारभ्येन्द्रियपदंयावद्दुत्पलोद्देशकवन्नेयम्, तत्र दृष्टौ मिथ्यादृष्टयस्ते, ज्ञानेऽज्ञानिनः, योगे काययोगिनः उपयोगे द्विविधोपयोगाः, एवमन्यदपि तत एव वाच्यम् से णं भंते इत्यादिना असंखेज्जं काल मित्येतदन्तेनानुबन्ध उक्तः।। 5-6 // अथ कायसंवेधमाह से ण मित्यादि, एवं जहा उप्पलुद्देसए त्ति, अनेन चेदं सूचितं 'गोयमा! भवादेसेणंजहन्नेणंदोभवग्गहणाइंउक्कोसेणं असंखेज्जाइंभवग्गहणाइंकालादेसेणं ज० दो अंतोमुहुत्ता उ० असंखेनं काल' मित्यादि, आहारो जहा उप्पलुद्देसए त्ति एवं चासौ 'ते णं भंते! जीवा किमाहारमाहारेंति?,गोयमा! दव्वओ अणंतपएसियाई इत्यादि, समुग्घाए इत्यादि,अनेन च यत्सूचितं तदर्थलेशोऽयं-तेषां जीवानामाद्यास्त्रयः समुद्धातास्तथा मारणान्तिकसमुद्धातेन समवहता म्रियन्ते असमवहता वा, तथोद्वृत्तास्ते तिर्यक्षु मनुष्येषु चोत्पद्यन्त इति // 7 // // 688 // एकविंशतितमशते प्रथमः / / 21-1 // 21 शतके वर्ग:१ उद्देशकः१ सूत्रम् 688 शालीकन्दादि उद्देशकाः 2-10 सूत्रम् 689 कलायादि मूलादिः ॥एकविंशशतके द्वितीयादारभ्यदशान्ता उद्देशकाः॥ 1 अह भंते! साली वीही जाव जवजवाणं एएसि णं जे जीवा कंदत्ताए वक्कमंति ते णं भंते! जीवा कओहिंतो उववजंति एवं कंदाहिकारेण सच्चेव मूलुद्देसो अपरिसेसो भाणियव्वो जाव असतिं अदुवा अणंतखुत्तो सेवं भंते रत्ति // 21-2 // एवं खंधेवि उद्देसओ नेयव्वो॥२१-३॥ एवं तयाएवि उद्देसो भाणियव्वो ॥२१-४॥सालेवि उद्देसो भा० ॥२१-५॥पवालेवि उद्देसो भा०॥ २१-६॥पत्तेवि उद्देसो भा० // 21-7 // एए सत्तवि उद्देसगा अपरिसेसं जहा मूले तहा नेयव्वा // एवं पुप्फेवि उद्देसओ नवरं देवा // 1335 //