SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ 18 शतके उद्देशकः१ सूत्रम् 616 जीवादीनां भाग-३ // 1221 // प्रथमचरमत्वे श्रीभगवत्यङ्ग जाव नपुंसगवेदओ जहा आहारओ अवेदओ जहा अकसाई 12 // 34 ससरीरी जावकम्मगसरीरी जहा आहारओ नवरं जस्स जं श्रीअभय अत्थि असरीरी जहा नोभवसिद्धीयनोअभवसिद्धीय 13 // 35 पंचहिं पज्जत्तीहिं पंचहि अपज्जत्तीहिं जहा आहारओसव्वत्थ एगत्तपु० वृत्तियुतम् दंडगा भाणियव्वा 14 // इमा लक्खणगाहा- जो जं पाविहिति पुणो भावं सो तेण अचरिमो होइ। अच्चंतविओगो जस्स जेण भावेण सो चरिमो॥१॥सेवं भंते! 2 जाव विहरति // सूत्रम् 616 // 18-1 // 8 पढमे त्यादि, तत्र पढमे त्ति जीवादीनामर्थानां प्रथमाप्रथमत्वादिविचारपरायण उद्देशकः प्रथम उच्यते, स चास्य प्रथमः१ विसाह त्ति विशाखानगरी तदुपलक्षितो विशाखेति द्वितीयः२ मार्गदिएत्ति माकन्दीपुत्राभिधानानगारोपलक्षितो माकन्दिकस्तृतीयः 3 पाणाइवाय त्ति प्राणातिपातादिविषयः प्राणातिपातश्चतुर्थः 4 असुरे य त्ति असुरादिवक्तव्यताप्रधानोऽसुरः पञ्चमः 5 गुल त्ति गुलाद्यर्थविशेषस्वरूपनिरूपणपरो गुलः षष्ठः 6 केवलि त्ति केवल्यादिविषयः केवली सप्तमः 7 अणगारे त्ति अनगारादिविषयोऽनगारोऽष्टमः 8 भविय त्ति भव्यद्रव्यनारकादिप्ररूपणार्थो भव्यो नवमः 9 सोमलि त्ति सोमिलाभिधानब्राह्मणवक्तव्यतोपलक्षितः सोमिलो दशमः 10, अट्ठारसे त्ति अष्टादशशत एत उद्देशका इति // तत्र प्रथमोद्देशकार्थप्रतिपादनार्थ माह- तेण मित्यादि, उद्देशकद्वारसङ्घहणी चेयं गाथा क्वचिद्दृश्यते जीवाहारगभवसन्निलेसादिट्ठी य संजयकसाए। णाणे जोगुवओगे Bए य सरीरपज्जत्ती॥१॥ अस्याश्चार्थ उद्देशकार्थाधिगम्यः, तत्र प्रथमद्वाराभिधानायाह जीवे णं भंते इत्यादि, जीवो भदन्त! जीवभावेन जीवत्वेन किं प्रथमः प्रथमताधर्मयुक्तः?, अयमर्थ:- किं जीवत्वमसत्प्रथमतया प्राप्तं उत अपढमे त्ति अप्रथम अनाद्यवस्थितजीवत्व इत्यर्थः, अत्रोत्तरं नो पढमे अपढमे त्ति, इह च प्रथमत्वाप्रथमत्वयोर्लक्षणगाथा जो जेण पत्तपुवो भावो ®यो येन प्राप्तपूर्वो भावः // 1221 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy