________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1529 // 25 शतके उद्देशकः 7 सूत्रम् 798 सामायिकादिसंतयाः सूत्रम् 799 प्रतिसेवादि छेदोपस्थानीयोत्कृष्टान्तरवदस्य भावना कार्येति // 84-85 // परिणामद्वारे छेदोवठ्ठावणिये इत्यादौ जहन्नेणं कोडिसयपुहुत्तं उक्कोसेणविकोडिसयपुहत्तं त्ति, इहोत्कृष्टं छेदोपस्थापनीयसंयतपरिमाणमादितीर्थकरतीर्थान्याश्रित्य संभवति, जघन्यं तु तत्सम्यग् नावगम्यते, यतो दुष्षमान्ते भरतादिषु दशसु क्षेत्रेषु प्रत्येकं तद्द्यस्य भावाविंशतिरेव तेषां श्रूयते, केचित्पुनराहुः- इदमप्यादितीर्थकराणां यस्तीर्थकालस्तदपेक्षयैव समवसेयम्, कोटीशतपृथक्त्वं च जघन्यमल्पतरमुत्कृष्टं च बहुतरमिति॥ 93 // अल्पबहुत्वद्वारे सव्वत्थोवा सुहुमसंपरायसंजय त्ति स्तोकत्वात्तत्कालस्य निर्ग्रन्थतुल्यत्वेन च शतपृथक्त्वप्रमाणत्वात्तेषाम्, परिहारविसुद्धियसंजया संखेज्जगुण त्ति तत्कालस्य बहुत्वात् पुलाकतुल्यत्वेन च सहस्रपृथक्त्वमानत्वात्तेषाम्, अहक्खायसंजया संखेज्जगुण / त्ति कोटीपृथक्त्वमानत्वात्तेषाम्, छेदोवठ्ठावणियसंजया संखेज्जगुण त्तिकोटीशतपृथक्त्वमानतया तेषामुक्तत्वात्, सामाइयसंजया संखेज्जगुण त्ति कषायकुशीलतुल्यतया कोटीसहस्रपृथक्त्वमानत्वेनोक्त्वात्तेषामिति॥९५।।।७९८ ॥अनन्तरं संयता उक्तास्तेषां च केचित्प्रतिसेवावन्तो भवन्तीति प्रतिसेवाभेदान् प्रतिसेवा च निर्दोषमालोचयितव्येति, आलोचनादोषानालोचनासम्बन्धादालोचकगुणान् गुरुगुणांश्च दर्शयन्नाह 96 पडिसेवण दोसालोयणा य आलोयणारिहे चेव / तत्तोसामायारी पायच्छित्ते तवे चेव // 1 // 97 कइविहाणं भंते! पडिसेवणा पन्नत्ता?, गोयमा! दसविहा पडिसेवणा पं०, तं० दप्प १प्पमाद 2 ऽणाभोगे 3, आउरे 4 आवती 5 ति य / संकिन्ने 6 सहसक्कारे, 7 भय ८प्पओसा९य वीमंसा 10 // 1 // 98 दस आलोयणादोसा पन्नत्ता, तंजहा- आकंपइत्ता, अणुमाणइत्ता 2 जं दिटुं ३बायरं च ४सुहमंवा 5 / छन्नं 6 सद्दाउलयं 7 बहुजण 8 अव्वत्त 9 तस्सेवी १०॥२॥९९दसहि ठाणेहिं संपन्ने अणगारे अरिहति अत्तदोसं आलोइत्तए, तंजहा- जातिसंपन्ने 1 कुलसंपन्ने र विणयसंपन्ने ३णाणसंपन्ने ४दसणसंपन्ने 5 चरित्तसंपन्ने ६खंते 7 दंते 8 अमायी 9 // 1529 / /