________________ 35 शतके श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1612 // उद्देशकः१ सूत्रम् 856 महाराश्यु त्पाद त्रयोऽवशिष्यन्ते तत्समयाश्चत्वार एवेति 2, एवं राशिभेदसूत्राणि तद्विवरणसूत्रेभ्योऽवसेयानि, इह च सर्वत्राप्यपहारकसमयापेक्षमाद्यं पदमपह्रियमाणद्रव्यापेक्षं तु द्वितीयमिति, इह च तृतीयादारभ्योदाहरणानि- कृतयुग्मद्वापरे राशावष्टादशादयः, कृतयुग्मकल्योजे सप्तदशादयः, त्र्योजःकृतयुग्मे द्वादशादयः, एषां हि चतुष्कापहारे चतुरग्रत्वात्तत्समयानां च त्रित्वादिति,8 त्र्योजत्र्योजराशौ तु पञ्चदशादयः, त्र्योजद्वापरे तु चतुर्दशादयः, त्र्योजकल्योजे त्रयोदशादयः, द्वापरकृतयुग्मेऽष्टादयः, द्वापरयोजराशावेकादशादयः, द्वापरद्वापरे दशादयः, द्वापरकल्योजे नवादयः, कल्योजकृतयुग्मे चतुरादयः, कल्योजत्र्योजराशी सप्तादयः, कल्योजद्वापरे षडादयः, कल्योजकल्योजे तु पश्चादय इति // 1 // // 855 // ३कडजुम्मकडजुम्मएगिदिया णं भंते! कओ उववजंति किं नेरहिएहितो जहा उप्पलुद्देसए तहा उववाओ। 4 ते णं भंते! जीवा एगसमएणं केवइया उव०?, गोयमा! सोलस वा संखेज्जा वा असंखेज्जा वा अणंता वा उव०, 5 ते णं भंते! जीवा समए 2 पुच्छा, गोयमा! तेणं अणंता समए 2 अवहीरमाणा 2 अणंताहिं उस्सप्पिणीअवसप्पिणीहिं अवहीरंतिणोचेवणं अवहरिया सिया, उच्चत्तं जहा उप्पलुद्देसए, 6 तेणं भंते! जीवा नाणावरणिज्जस्स कम्मस्स किं बंधगा अबंधगा?, गोयमा! बंधगा नो अबंधगा एवं सव्वेसिं आउयवजाणं, आउयस्स बंधगा वा अबंधगा वा, 7 ते णं भंते! जीवा नाणावरणिज्जस्स पुच्छा, गोयमा! वेदगा नो अवेदगा, एवं सव्वेसिं, 8 तेणंभंते! जीवा किंसातावेदगा असातावेदगा? पुच्छा, गोयमा! सातावे० वा असातावे. वा, एवं उप्पलुद्देसगपरिवाडी, सव्वेसिं कम्माणं उदई नो अणुदई, छण्हं कम्माणं उदीरगा नो अणुदीरगा, वेदणिज्जाउयाणं उदी० वा अणुदी० वा, 9 ते णं भंते! जीवा किं कण्ह० पुच्छा, गोयमा! कण्हलेस्सा वा नील काउ० तेउलेस्सा वा, नोसम्मदिट्ठी नोसम्मामिच्छादिट्ठी मिच्छादिट्ठी, नो नाणी अन्नाणी नियमंदुअन्नाणीतं० मइअन्नाणीयसुयअ० य, नोमणजोगी नोवइजोगी काययोगी, सागारोवउत्ता वा अणागारोवउत्ता // 1612 //