SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1387 // 15-16 सूत्रम् 704-707 अप्लेजो संवेहं च जाणेजा। सेवं भंते! शत्ति // सूत्रम् 707 // 24-16 // 24 शतके त्रयोदशे नास्ति लेख्यम्, चतुर्दशे तु लिख्यते देवेसु न उववजंति त्ति देवेभ्य उद्वृत्तास्तेजस्कायिकेषु नोत्पद्यन्त इत्यर्थः॥ उद्देशकः 13-14705 / / एवं पञ्चदशेऽपि॥७०६॥षोडशे लिख्यते जाहे वणस्सइकाइए इत्यादि,अनेन वनस्पतेरेवानन्तानामुद्दतिरस्ति नान्यत इत्यावेदितम्, शेषाणां हि समस्तानामप्यसङ्ख्यातत्वात्, तथाऽनन्तानामुत्पादो वनस्पतिष्वेव कायान्तरस्यानन्तानामभाजनत्वादित्यप्यावेदितम्, इह च प्रथमद्वितीयचतुर्थपञ्चमगमेष्वनुत्कृष्टस्थितिभावादनन्ता उत्पद्यन्त इत्यभिधीयते, शेषेषु तु पञ्चसुल गमेषूत्कृष्टस्थितिभावादेको वा द्वौ वेत्याद्यभिधीयत इति, तथा तेष्वेव प्रथमद्वितीयचतुर्थपञ्चमेष्वनुत्कृष्टस्थितित्वादेवोत्कर्षतो वायुवनाना मुत्पादः भवादेशेनानन्तानि भवग्रहणानि वाच्यानि कालादेशेन चानन्तः कालः, शेषेषु तु पञ्चसु तृतीयषष्ठसप्तमादिषु गमेष्वष्टौ उद्देशक: भवग्रहणान्युत्कृष्टस्थितिभावात्, ठिति संवेहं च जाणेज त्ति तत्र स्थितिर्जघन्योत्कृष्टा च सर्वेष्वपि गमेषु प्रतीतैव, संवेधस्तु / १७-१८तृतीयसप्तमयोर्जघन्येन दशवर्षसहस्राण्यन्तर्मुहूर्त्ताधिकान्युत्कर्षतस्त्वष्टासु भवग्रहणेषु दशसाहस्याः प्रत्येकं भावादशीतिवर्षसहस्राणि, षष्ठाष्टमयोस्तु जघन्येन दशवर्षसहस्राण्यन्तर्मुहूर्त्ताधिकानि,उत्कृष्टतस्तु चत्वारिंशद्वर्षसहस्राण्यन्तर्मुहूर्त्तचतुष्टया विकलोत्पादः भ्यधिकानि, नवमेतु जघन्यतो विंशतिर्वर्षसहस्राण्युत्कर्षतस्त्वशीतिरिति ॥७०७॥चतुर्विंशतितमशतेषोडशः // 24-16 // 19-20 सूत्रम् 708-710 // 1387 // ॥चतुर्विंशशतके सप्तदश-अष्टादश-एकोनविंश-विंशमोद्देशकः॥ अथ सप्तदशे लिख्यतेबेंदिया णं भंते! कओहिंतो उववजंति जाव पुढविकाइए णं भंते! जे भविए बेंदिएसु उववजित्तए से णं भंते! केवति० सच्चेव
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy