________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1388 // 24 शतके उद्देशकः 17-1819-20 सूत्रम् 708-711 विकलोत्पादः पुढविकाइयस्स लद्धी जाव कालादेसेणं जहन्नेणं दो अंतोमुहत्ताई, उक्कोसेणं संखेन्जाइंभवग्गहणाई एवतियं०, एवं तेसुचेव चउसु गमएसुसंवेहो सेसेसुपंचसुतहेव अट्ठ भवा। एवं जाव चउरिदिएणं समं चउसुसंखेज्जा भवा पंचसु अट्ठ भवा, पंचिंदियतिरिक्खजोणियमणुस्सेसुसमंतहेव अट्ठ भवा, देवेनचेव उववजंति, ठितीं संवेहं च जाणेजा / सेवं भंते! 2 // सूत्रम् 708 // 24-17 // तेइंदिया णं भंते! कओहिंतो उवव०?, एवं तेइंदियाणं जहेव बेइंदिउद्देसो नवरं ठिति संवेहंच जाणेजा, तेउक्काइएसुसमंततियगमो उक्को० अट्ठत्तराई बे राइंदियसयाई बेइंदिएहिं समं ततियगमे उ० अडयालीसं संवच्छराई छन्नउयराइंदियसतमब्भहियाई तेइंदिएहिं समंततियगमे उक्को० बाणउयाइं तिन्नि राइंदियसयाईएवं सव्वत्थ जा० जाव सन्निमणुस्सत्ति / सेवं भंते! रत्ति // सूत्रम् 709 // 2418 // चउरिंदिया णं भंते! कओहिंतो उवव० जहा तेइंदियाणं उद्देसओ तहेव चउरिंदियाणवि नवरं ठिति संवेहं च जाणेजा / सेवं भंते! सेवं भंतेत्ति॥सूत्रम् 710 // 24-19 // सच्चेव पुढविक्काइयस्स लद्धी ति या पृथिवीकायिकस्य पृथिवीकायिकेत्पित्सोर्लब्धिः प्रागुक्ता द्वीन्द्रियेष्वपि सैवेत्यर्थः, तेसुचेव चउसुगमएसुत्ति तेष्वेव चतुर्युगमेषु प्रथमद्वितीयचतुर्थपञ्चमलक्षणेषु सेसेसुपंचसुत्ति शेषेषु पञ्चसुगमेषुतृतीयषष्ठसप्तमालष्टमनवमलक्षणेषु एवं ति यथा पृथिवीकायिकेन सह द्वीन्द्रियस्य संवेध उक्त एवमप्तेजोवायुवनस्पतिद्वित्रिचतुरिन्द्रियैः सह संवेधो वाच्यः, तदेवाह- चतुर्ष पूर्वोक्तेषु गमेषूत्कर्षतो भवादेशेन सङ्घयेया भवाः पञ्चसु तृतीयादिष्वष्टौ भवाः कालादेशेन च या यस्य स्थितिस्तत्संयोजनेन संवेधो वाच्यः, पञ्चेन्द्रियतिर्यग्भिर्मनुष्यैश्च सह द्वीन्द्रियस्य तथैव सर्वगमेष्वष्टावष्टौ च भवा वाच्या इति॥७०८॥ चतुर्विंशतितमशते सप्तदशः॥२४-१७॥ // 1388 //