________________ श्रीभगवत्यङ्ग श्रीअभयवृत्तियुतम् भाग-३ // 1434 // 25 शतके उद्देशक:३ सूत्रम् 726 संस्थानावगाढः। सूत्रम् 727 संस्थानप्रदेशादिकृतयुग्मादि। से जहन्नेणं चउप्पएसिए इति, अस्य स्थापना- अत्रैकस्योपरि प्रदेशो दीयत इत्येवं चत्वार इति // 19 // चतुरस्रसूत्रे जे से ओयपएसिए से जहन्नेणं नवपएसिए त्ति एवं 8 जे से जुम्मपएसिए से जहन्नेणं चउप्पएसिए त्ति, एवं : जे से ओयपएसिएय से जहन्नेणं सत्तावीसपएसिए त्ति, एवमेतस्य नवप्रदेशिक प्रतरस्योपर्यन्यदपि प्रतरद्वयं स्थाप्यत इत्येवं सप्तविंशतिप्रदेशिकं चतुरनं भवतीति, जे से जुम्मपएसिए से जहन्नेणं अट्ठपएसिए इत्येवं अस्योपर्यन्यश्चतुष्प्रदेशिकप्रतरो दीयत इत्येवमष्टप्रदेशिकं स्यादिति ॥२०॥आयतसूत्रे सेढिआयए त्ति श्रेण्यायतं प्रदेशश्रेणीरूपंप्रतरायतं कृतविष्कम्भश्रेणीद्वयादिरूपंघनायतंबाहल्यविष्कम्भोपेत-8 मनेकश्रेणीरूपम्, तत्र श्रेण्यायतमोजःप्रदेशिकं जघन्यं त्रिप्रदेशिकम्, तच्चैवं-००० 1 तदैव युग्मप्रदेशिकं द्विप्रदेशिकं तच्चैवं जे से ओयपएसिए से जहन्नेणं पन्नरसपएसिए त्ति एवं-8 तदेव युग्मप्रदेशिकं जघन्यं षट्प्रदेशिकं तच्चैवं- 888]एवं घना| यतमोजःप्रदेशिकं जघन्यं पञ्चचत्वारिंशत्प्रदेशिकं तच्चैवं-0 अस्योपर्यन्यत् प्रतरद्वयं स्थाप्यत इत्येवं पञ्चचत्वारिंशत्प्रदेशिकं जघन्यमोजःप्रदेशिकं घनायतं भवति, तदेव युग्मप्रदेशिकं द्वादशप्रदेशिकं तच्चैवं-००० तस्य षड्प्रदेशिकस्योपरि षट्प्रदेशिक एवान्यः प्रतरः स्थाप्यते ततो द्वादशप्रदेशिकं भवतीति // 21 // परिमंडले ण मित्यादि, इह ओजो युग्मभेदी न स्तः, युग्मरूपत्वेनैकरूपत्वात्परिमण्डलस्येति, तत्र प्रतरपरिमण्डलं जघन्यतो विंशतिप्रदेशिकं भवति, तदेवं स्थापना एतस्यैवोपरि विंशतिप्रदेशिकेऽन्यस्मिन् प्रतरे दत्ते चत्वारिंशत्प्रदेशिकं घनपरिमण्डलं भवतीति // 22 // : 726 // अनन्तरं परिमण्डलं प्ररूपितम्,अथ परिमण्डलमेवादी कृत्वा संस्थानानि प्रकारान्तरेण प्ररूपयन्नाह 23 परिमंडले णं भंते! संठाणे दव्वट्ठयाए किं कडजुम्मे तेओए दावरजुम्मे कलियोए?, गोयमा! नो कडजुम्मे णो तेयोए णो दावरजुम्मे कलियोए , वट्टे णं भंते! संठाणे दव्वट्ठयाए एवं चेव एवं जाव आयते // 24 परिमंडला णं भंते! संठाणा // 1434 //