________________ श्रीभगवत्य श्रीअभय. वृत्तियुतम् भाग-३ // 1251 // अदिटुं अस्सुतं अमयं अविण्णायं बहुजणमझे आघवेति पन्नवेति जाव उवदंसेति से णं अरिहंताणं आसायणाए वट्टति अरिहंतपन्नत्तस्स धम्मस्स आसायणाए वट्टति केवलीणं आसा०व० केवलिपन्नत्तस्स धम्मस्स आसा०व० तं सुटुणं तुम महुया! ते अन्नउ० एवं व० साहू णं तुमं महुया! जाव एवं व०, तए णं महुए स०वासए समणेणं भग० महा० एवं वु० समाणे हट्ट तुढे समणं भ० महावीरं वं० न० २णच्चासन्ने जाव पज्जुवासइ, तएणंसम० भ० म० महुयस्स समणोवासगस्स तीसे य जाव परिसा पडिगया, तएणं महु० समणस्स भ० म० जाव निसम्म हट्टतुट्ठ पसिणाई वागरणाई पुच्छति प०२ अट्ठाइं परियातिइ 2 उट्ठाए उढे०२ समणं भगवं महा०व० नम०२ जाव पडिगए। 17 भंतेत्ति भगवं गोयमे समणे भगवं महा०व० नम०२ एवं व०-पभूणं भंते! महुए सव्वासए देवाणुप्पियाणं अंतियं जाव पव्वइत्तए?,णो तिणटेसमटे, एवं जहेव संखे तहेव अरुणाभे जाव अंतं काहिति ॥सूत्रम् 634 // 18 देवेणंभंते! महड्दिए जाव महेसक्खे रूवसहस्सं विउव्वित्तापभू अन्नमन्नेणं सद्धिं संगाम संगामित्तए?, 19 हंता पभू / ताओ णं भंते! बोंदीओ किं एगजीवफुडाओ अणेगजीवफुडाओ?, गोयमा! एगजीवफुडाओणो अणेगजीवफुडाओ, 20 तेसिणं भंते! बोंदीणं अंतरा किं एगजीवफुडा अणेगजीवफुडा?, गोयमा! एगजीवफुडा नो अणेगजीवफुडा / 21 पुरिसे णं भंते! अंतरेणं हत्थेण वा एवं जहा अट्ठमसए तइए उद्देसए जाव नोखलु तत्थ सत्थं कमति॥सूत्रम् 635 // 22 अत्थिणं भंते! देवासुराणं संगामे 2?, हंता अस्थि, 23 देवासुरेसुणंभंते! संगामेसुवट्टमाणेसु किन्नं तेसिं देवाणंपहरणरयणत्ताए परिणमति?, गोयमा! जन्नं ते देवा तणं वा कटुं वा पत्तं वा सक्करं वा परामुसंति तं तं तेसिं देवाणं पहरणरय० परिणमति, 24 जहेव देवाणं तहेव अकुमाराणं?, णो ति० स०, अकुमाराणं देवाणं निच्चं विउव्विया पहरणरयणा प०॥सूत्रम् 636 / / 25 देवेणं भंते! महड्दिए जाव महेसक्खे पभूलवणसमुदं अणुपरियट्टित्ताणं हव्वमागच्छित्तए?, 26 हंता पभू, देवेणं भंते! म० 18 शतके उद्देशकः 7 सूत्रम् 634 महुकश्रावकवृत्तं सूत्रम् 635 वैक्रियेण संग्रामः सूत्रम् 636-637 देवासुररण: तेषांपर्यटनं काश क्षयकाल: // 1251 //