SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1250 // 18 शतके उद्देशकः 7 सूत्रम् 634 मढुकश्रावकवृत्तं पासंति 2 अन्नमन्नंसद्दावेति रत्ता एवं वयासी-एवं खलु देवाणुप्पिया! अम्हंइमा कहा अविउप्पकडा इमंचणं महुए समणोवासए अम्हं अदूरसामंतेणं वीइवयइ तं सेयं खलु देवा०! अम्हं महुयं समणोवासयं एयमढे पुच्छित्तएत्तिक? अन्नमन्नस्स अंतियं एयमटुं पडिसुणेति अन्न. रत्ताजेणेव महुए समणोवासए तेणेव उवा०२महुयंसमणोवासयं एवं वदासी-१५ एवं खलु मढुया! तव धम्मायरिए धम्मोवदेसए समणे णायपुत्ते पंच अस्थिकाये पन्नवेइ जहा सत्तमे सए अन्नउत्थिउद्देसए जाव कहमेयं मया! एवं?, तएणं से महुए समणो० ते अन्नउत्थिए एवंव०-जति कजंकजति जाणामोपासामो अहे कजंन कजति नजाणामोन पासामो, तएणं ते अन्नउ० महुयं समणोवासयं एवं व०- केस णं तुमं महुया! समणोवासगाणं भवसि जे णं तुमं एयमटुं न जा न पा०?, तए णं स महुए सव्वासए ते अत्थिए एवंव०- अत्थिणं आउसो! वाउयाए वाति?,हंता अस्थि, तुझेणं आउसो! वाउयायस्स वायमाणस्सरूवं पासह?, णो तिणटेसमटे, अत्थिणं आउसो! घाणसहगया पोग्गला?, हंता अत्थि, तुझेणं आउसो! घाणसहगयाणं पोग्गलाणं रूवं पा०?,णो तिण४०, अत्थिणं भंते! आउसो! अरणिसहगये अगणिकाये?, हंता अत्थि, तुझेणं आउसो! अरणिसहगयस्स अगणिकायस्स रूवं पा०?, णो ति०, अस्थि णं आउसो! समुद्दस्स पारगयाई रूवाइं?, हंता अत्थि, तुझे णं आउसो! समुद्दस्स पारगयाईरूवाइंपा०?,णो ति०, अत्थिणं आउसो! देवलोगगयाइंरूवाई?,हंता अत्थि, तुझेणं आउसो! देवलोगगयाइंरूवाई पा०?, णो ति०, एवामेव आउसो! अहंवा तुझे वा अन्नोवा छउमत्थो जइजोजनजान पा० तंसव्वं न भवति एवं ते सुबहुए लोए ण भविस्सतीतिकट्टतेणं अन्नउत्थिए एवं पडिहणइ एवं प०२ जेणेव गुणसि० चेइए जेणेव समणे भ० महा० तेणेव उवाग०२ समणं भ० म० पंचविहेणं अभिगमेणं जाव पञ्जुवासति / 16 महुयादी! समणे भ० महा० महुयं समणोवासगं एवं वयासी-सुटुणं महुया! तुमं ते अत्थिए एवं वयासी, साहू णं मडुया! तुमं ते अन्नउ० एवं व०, जे णं महुया! अटुं वा हेउं वा पसिणं वा वागरणं वा अन्नायं // 1250 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy