SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ 25 शतके श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1527 // परिहारविसुद्धिया जहा पुलागा, सुहुमसंपराया जहा नियंठा, 94 अहसंजयाणं पुच्छा, गोयमा! पडिवज्जमाणए पडुच्च सिय अस्थि सिय नत्थि, जइ अस्थि ज० एक्को वा दो वा तिन्नि वा, उ० बावट्ठसयं अट्ठत्तरसयं खवगाणं चउप्पन्नं उवसामगाणं, पुव्वपडिवन्नए उद्देशक: सूत्रम् 798 पडुच्चज० कोडिपुहुत्तं, उ०वि कोडिपुहुत्तं // 95 एएसिणंभंते! सामाइयछेओवट्ठावणियपरिहारविसुद्धियसुहमसंपराय अहसंजयाणं सामायिकयरे 2 जाव विसेसाहिया?, गोयमा! सव्वत्थोवा सुहुमसं०संजया परिहारवि०संजया संखेज्जगुणा अहसंजया संखे० कादीनां कालान्तरादि छेओवट्ठा संजया संखे० सामाइयसंजया संखेनगुणा 36 // सूत्रम् 798 // सामाइय इत्यादौ सामायिकप्रतिपत्तिसमयसमनन्तरमेव मरणादेकःसमयः, उक्कोसेणं देसूणएहिं नवहिवासेहिंऊणिया पुव्वकोडी त्ति यदुक्तं तद्गर्भसमयादारभ्यावसेयम्, अन्यथा जन्मदिनापेक्षयाऽष्टवर्षोनिकैव सा भवतीति, परिहारविसुद्धिए जहन्नेणं एक समयं ति मरणापेक्षमेतत्, उक्कोसेणं देसूणएहिं ति,अस्यायमर्थः- देशोननववर्षजन्मपर्यायेण केनापि पूर्वकोट्यायुषा प्रव्रज्या प्रतिपन्ना, तस्य चविंशतिवर्षप्रव्रज्यापर्यायस्य दृष्टिवादोऽनुज्ञातस्ततश्चासौ परिहारविशुद्धिकंप्रतिपन्नः, तच्चाष्टादशमासमानमप्यविच्छिन्नतत्परिणामेन तेनाजन्म पालितमित्येवमेकोनत्रिंशद्वर्षोनांपूर्वकोटिंयावत्तत्स्यादिति, अहक्खाए जहा सामाइयसंजए। त्ति तत्र जघन्यत एकं समयम्, उपशमावस्थायां मरणात्, उत्कर्षतो देशोना पूर्वकोटी, स्नातकयथाख्यातापेक्षयेति // 78 // पृथक्त्वेन कालचिन्तायां छेओवट्ठावणिए इत्यादि, तत्रोत्सर्पिण्यामादितीर्थकरस्य तीर्थ यावच्छेदोपस्थापनीयं भवतीति, तीर्थं च तस्य सार्द्ध द्वेवर्षशते भवतीत्यत उक्तं अड्डाइजाइ मित्यादि, तथाऽवसर्पिण्यामादितीर्थकरस्य तीर्थयावच्छेदोपस्थापनीयं 8 // 1527 // प्रवर्त्तते तच्च पञ्चाशत्सागरोपमकोटीलक्षा इत्यतः उक्कोसेणं पन्नास मित्याधुक्तमिति / परिहारविशुद्धिककालोजघन्येन देसूणाई दो वाससयाई ति, कथं?,उत्सर्पिण्यामाद्यस्य जिनस्य समीपे कश्चिद्वर्षशतायुः परिहारविशुद्धिकं प्रतिपन्नस्तस्यान्तिके
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy