________________ 25 शतके श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1482 // उद्देशक: 6 सूत्रम् 751 निर्ग्रन्थेषु भेदवेत वा होज्जा पुरिसनपुंसगवेयए वा होजा, एवं पडिसेवणाकुसीलेवि, 13 कसायकुसीले णं भंते! किं सवेदए? पुच्छा, गोयमा! सवेदए वा हो० अवेदए वा हो०, 14 जइ अवेदए किं उवसंतवेदए खीणवेदए हो?, गोयमा! उवसंतवेदए वा खीणवेदए वा हो०, 15 जइ सवेयए होजा किं इत्थिवेदए पुच्छा, गोयमा! तिसुवि जहा बउसो।१६ णियंठेणं भंते! किं सवेदए पुच्छा, गोयमाणोसवेयए होज्जा अवेयए हो०, 17 जइ अवेयए हो० किं उवसंत पुच्छा, गोयमा! उवसंतवेयए वा होइ खीणवेयए वा होज्जा / 18 सिणाए णं भंते! किं सवेयए होजा?, जहा नियंठे तहा सिणाएवि, नवरंणो उवसंतवेयए होजा खीणवेयए होज्जा 2 // सूत्रम् 751 // पण्णवणे त्यादि, एताः पुनरुद्देशकार्थावगमगम्या इति, तत्र पन्नवण त्ति द्वारभिधानायाह रायगिहे त्यादि, कति ण मित्यादि नियंठ त्ति निर्गताः सबाह्याभ्यन्तरादन्थादिति निर्ग्रन्थाः साधवः, एतेषांच प्रतिपन्नसर्वविरतीनामपि विचित्रचारित्रमोहनीयकर्मक्षयोशमादिकृतो भेदोऽवसेयः, तत्र पुलाय त्ति पुलाको निस्सारो धान्यकणः, पुलाकवत्पुलाक: संयमसारापेक्षया, स. &च संयमवानपि मनाक् तमसारं कुर्वन् पुलाक इत्युच्यते, बउसे त्ति बकुशंशबलं कर्बुरमित्यनर्थान्तरम्, ततश्च बकुशसंयम योगाद्वकुशः कुसीले त्ति कुत्सितं शीलं चरणमस्येति कुशीलः नियंठे त्ति निर्गतो ग्रन्थात्, मोहनीयकर्माख्यादिति निर्ग्रन्थः / सिणाए त्ति स्नात इव स्नातो घातिकर्मलक्षणमलपटलक्षालनादिति / तत्र पुलाको द्विविधो लब्धिप्रतिसेवाभेदात्, तत्र लब्धिपुलाको लब्धिविशेषवान्, यदाह संघाइयाण कज्जे चुन्निज्जा चक्कवट्टिमवि जीए। तीए लद्धीऍ जुओलद्धिपुलाओ मुणेयव्वो॥१॥ अन्ये त्वाः- आसेवनतो यो ज्ञानपुलाकस्तस्येयमीदृशी लब्धिः स एव लब्धिपुलाको न तद्व्यतिरिक्तः कश्चिदपर इति // 1 | आसेवनापुलाकं पुनराश्रित्याह पुलाए णं भंते! इत्यादि, नाणपुलाए त्ति ज्ञानमाश्रित्य पुलाकस्तस्यासारताकारीविराधको सङ्घादिकानां कार्ये यया चक्रवर्तिनमपि चूरयेत्तया लब्ध्या युतो लब्धिपुलाको ज्ञातव्यः॥१॥ // 1482 //