SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1440 // 00000 0000000 00000000000 25 शतके उद्देशकः३ सूत्रम् 728 संस्थानप्रदेशादिकृत 00000000000 100000000000 0000000 00000 युग्मादि लोकसम्बन्धिन्योऽलोकसम्बन्धिन्यश्चेति, तत्र सामान्य श्रेणीप्रश्ने अणंताओ ति सामान्याकाशास्तिकायस्य श्रेणीनां विवक्षितत्वादनन्तास्ताः, लोकाकाशश्रेणीप्रश्ने त्वसङ्ख्याता एव ताः, असङ्ख्यातप्रदेशात्मकत्वाल्लोकाकाशस्य, अलोकाकाशश्रेणीप्रश्ने पुनरनन्तास्ताः, अनन्तप्रदेशात्मकत्वादलोकाकाशस्य / / 39-44 // तथा लोगागाससेढीओ णं भंते! पएसट्टयाए इत्यादौ सिय संखेन्जाओ सिय असंखेज्जाओ त्ति अस्येयं चूर्णिकारव्याख्या-लोकवृत्तान्निष्क्रान्तस्यालोके प्रविष्टस्य दन्तकस्य याः श्रेणयस्ता द्वित्रादिप्रदेशा अपि संभवन्ति तेन ताः सङ्ख्यातप्रदेशा लभ्यन्ते शेषा असङ्ख्यातप्रदेशा लभ्यन्त इति, टीकाकारस्तु साक्षेपपरिहारंचेह प्राह परिमंडलं जहन्नं भणियंकडजुम्मवट्टियं लोए। तिरियाययसेढीणं / संखेजपएसिया किह णु?॥१॥ दोदो दिसासु एक्केकओ य विदिसासु एस कडजुम्मे। पढमपरिमंडलाओवुड्डी किर जाव लोगंतो॥२॥ इत्याक्षेपः, परिहारस्तु अट्ठसया पसज्जइ एवं लोगस्स न परिमंडलया। वट्टालेहेण तओ वुड्डी कडजुम्मिया जुत्ता॥३॥ एवं च लोकवृत्तपर्यन्तश्रेणयः सङ्ख्यातप्रदेशिका भवन्तीति नो अणंताओ त्ति लोकप्रदेशानामनन्तत्वाभावात्, उड्डमहाययाओ नो संखेज्जाओ असंखेज्जाओ त्ति यतस्तासामुच्छ्रितानामूर्ध्वलोकान्ता दधोलोकान्तेऽधोलोकान्तादू लोकान्ते प्रतिघातोऽतस्ता असङ्खयातप्रदेशा एवेति, या अप्यधोलोककोणतो ब्रह्मलोकतिर्यग्मध्यप्रान्ताद्वोत्तिष्ठन्ते ता अपिनसङ्ख्यातप्रदेशालभ्यन्ते, अत एव सूत्रवचनादिति // 45 // अलोगागाससेढीओ णं भंते! पएसट्टयाए इत्यादि, सिय संखेज्जाओ सिय असंखेज्जाओ त्ति यदुक्तं | लोके कृतयुग्मवर्तितं जघन्यं परिमण्डलं भणितं तिर्यगायतश्रेणीनां सङ्ख्येयप्रदेशता कथं नु? ||1|| द्वौ द्वौ दिक्ष्वेकैकश्व विदिक्षु, एष कृतयुग्मः प्रथमपरिमण्डलादृद्धिस्तस्य यावल्लोकान्तः // 2 // एवं लोकस्याष्टांशता प्रसज्यते न परिमण्डलता ततो वृत्तालेखेन कृतयुग्मिका वृद्धिर्युक्ता // 3 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy