________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1574 // सरणानि ये ब्रुवते क्रिया प्रधानं किं ज्ञानेन?, अन्ये तु व्याख्यान्ति-क्रियां जीवादिपदार्थोऽस्तीत्यादिकां वदितुं शीलं येषां ते। 30 शतके क्रियावादिनस्तेचात्मादिपदार्थास्तित्वप्रतिपत्तिलक्षणा अशीत्यधिकशतसङ्ख्याः स्थानान्तरादवसेयाः, ततश्च क्रियावादि- उद्देशकः१ सूत्रम् 824 सम्बन्धात्समवसरणमपि क्रियावादि, समवसरणसमवसरणवतां चाभेदोपचारात् क्रियावादिन एव समवसरणमिति, क्रियावाद्याएवमन्यत्रापि, अकिरियावाइ त्ति अक्रियां-क्रियाया अभावं न हि कस्यचिदप्यनवस्थितस्य पदार्थस्य क्रिया समस्ति तद्भावे दीनिसमव चानवस्थितेरभावादित्येवं ये वदन्ति तेऽक्रियावादिनः, तथा चाहुरेके क्षणिकाः सर्वसंस्कारा, अस्थितानां कुतः क्रिया? / भूतिर्येषांक क्रिया सैव, कारकं सैव चोच्यते॥१॥ इत्यादि, अन्ये त्वाहुः- अक्रियावादिनो ये ब्रुवते किं क्रियया चित्तशुद्धिरेव कार्या ते चक बौद्धा इति, अन्ये तु व्याख्यान्ति- अक्रियां- जीवादिपदार्थो नास्तीत्यादिकां वदितुं शीलं येषां तेऽक्रियावादिनः, ते चात्मादिपदार्थनास्तित्वप्रतिपत्तिलक्षणाश्चतुरशीतिविकल्पाः स्थानान्तरादवसेयाः, अन्नाणियवाइ त्ति कुत्सितं ज्ञानमज्ञानं तद्येषामस्ति तेऽज्ञानिकास्ते च ते वादिनश्चेत्यज्ञानिकवादिनः, ते चाज्ञानमेव श्रेयोऽसञ्चिन्त्यकृतकर्मबन्धवैफल्यात्, तथा न ज्ञानं कस्यापिक्वचिदपि वस्तुन्यस्ति प्रमाणानामसम्पूर्णवस्तुविषयत्वादित्याद्यभ्युपगमवन्तः सप्तषष्टिसङ्खयाः स्थानान्तरादवसेयाः, वेणइयवाइ त्ति विनयेन चरन्ति स वा प्रयोजनमेषामिति वैनयिकास्ते च ते वादिनश्चेति वैनयिकवादिनः विनय एव वा वैनयिकं तदेव ये स्वर्गादिहेतुतया वदन्तीत्येवंशीलाश्च ते वैनयिकवादिनः, एते चानवधृतलिङ्गाचारशास्त्रा विनयप्रतिपत्तिलक्षणा द्वात्रिंशद्विधाः स्थानान्तरादवसेयाः , इह चार्थे गाथा अत्थित्ति किरियवाई वयंति नत्थित्तिऽकिरियवाईओ। अन्नाणिय अन्नाणं वेणइया विणयवायंति॥१॥ एते च सर्वेऽप्यन्यत्र यद्यपि मिथ्यादृष्टयोऽभिहितास्तथापीहाद्याः सम्यग्दृष्टयो ग्राह्याः, // 1574 // सम्यगस्तित्ववादिनामेव तेषां समाश्रयणादिति // 1 // जीवा ण मित्यादि तत्र जीवाश्चतुर्विधा अपि, तथास्वभावत्वात्, // 2 0 अस्तीति क्रियावादिनो वदन्ति नास्तीत्यक्रियावादिनः। अज्ञानिका अज्ञानं वैनयिका विनयवादमिति॥१॥