________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1391 // 24 शतके उद्देशक: 17-1819-20 सूत्रम् 708-711 | विकलोत्पादः ठितिअणुबंधा जाणियव्वा, संवेहो भवादेसेणं दो भवग्गहणाई, उ० छब्भवग्गहणाई कालादेसेणं ज० बावीसं सागरोवमाई अंतोमुत्तमब्भ०, उ० छावढेि सागरोवमाई तिहिं पुव्वकोडीहि अब्भ० एवतियं०, आदिल्लएसु छसुवि गमएसुज० दो भवग्गहणाई, उ० छ भवग्ग० पच्छिल्लएसुतिसुगमएसुज० दो भवग्ग०, उ० चत्तारि भवग्ग०, लद्धीनवसुविगमएसुजहा पढमगमए नवरंठितीविसेसो कालादेसोय बितियगमएसुज० बावीसं सागरोवमाइं अंतोमुहुत्तमब्भ०, उ० छावढिसागरोवमाइं तिहिं अंतोमुहुत्तेहिमब्भ० एवतियं कालं तइयगमए ज० बावीसंसागरोवमाई पुव्वकोडीए अब्भहियाई, उ० छावर्द्धिसागरोवमाई तिहिं पुव्वकोडीहिं अब्भ०, चउत्थगमे ज० बावीसं साग० अंतोमुत्तमन्भ०, उ० छावटुिंसाग० तिहिं पुव्वकोडीहिं अब्भ०, पंचमगमए ज० बावीसंसाग० अंतोमुत्तमब्भ०, उ० छावहिँ साग० तिहिं अंतोमुहुत्तेहिं अब्भ०, छट्ठगमए ज० बावीसं साग० पुव्वकोडीहिं अब्भ०, उ० छावढि साग० तिहिं पुव्वकोडीहिं अन्भ०, सत्तमगमए ज० तेत्तीसं साग० अंतोमुत्तमन्भ०, उ० छावढेि साग० दोहिं पुव्वकोडीहिं अब्भ०, अट्ठमगमए ज० तेत्तीसं साग० अंतोमुत्तमन्भ०, उ० छावहिँ साग० दोहिं अंतोमुहुत्तेहिं अब्भ०, णवमगमए ज० तेत्तीसं साग० पुव्वकोडीहिं अब्भ०, उ० छावढेिसाग० दोहिं पुव्वकोडीहिं अब्भ० एवतियं ९॥९जइ तिरिक्खजोणिएहिंतो उवव० किं एगिदियति जोणिएहितो एवं उववाओजहा पुढविकाइयउद्देसए 10 जाव पुढविकाइएणंभंते! जे भविए पंचिंदियतिरिक्खजो० उवव० सेणंभंते! केवति०?, गोयमा! ज० अंतोमुत्तट्ठितिएसु, उ० पुव्वकोडीआउएसु उवव०, 11 ते णं भंते! जीवा एवं परिमाणादीया अणुबंधपज्जवसाणा जच्चेव अप्पणो सट्ठाणे वत्तव्वया सच्चेव पंचिंदियतिरिक्खजोणिएसुवि उववजमाणस्स भाणियव्वा णवरंणवसुविगमएसुपरिमाणे ज० एक्को वा दो वा तिन्नि वा, उ० संखे० असंखे० वा उववखंति भवादेसेणविणवसुवि गमएसुज० दो भवग्ग०, उ० अट्ठ भवग्ग०, सेसं तं चेव कालादेसेणं उभओ ठितीए करेजा / 12 जइ आउक्काइएहिंतो उववज्जइ एवं आउक्काइयाणवि एवं जाव चउरिदिया // 1391 //