________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1255 // वर्षशतेनैकेन क्षपयन्ति, अनन्तानामपि तदीयपुद्गलानामल्पानुभागतयास्तोकेनैव कालेन क्षपयितुं शक्यत्वात्तथाविधाल्पस्नेहाहारवत्, तथा तावत एव कर्मांशान् असुरवर्जितभवनपतयो द्वाभ्यां वर्षशताभ्यां क्षपयन्ति, तदीयपुद्गलानां व्यन्तरपुद्गलापेक्षया प्रकृष्टानुभावेन बहुतरकालेन क्षपयितुं शक्यत्वात् स्निग्धतराहारवदिति, एवमुत्तरत्रापि भावना कार्येति / / 2730 // // 638 // अष्टादशशते सप्तमोद्देशकः॥१८-७॥ |18 शतके उद्देशकः८ सूत्रम् 639 समितस्य वधेऽपी| र्यापथिकी ॥अष्टादशशतके अष्टमोद्देशकः॥ सप्तमोद्देशकान्ते कर्मक्षपणोक्ता, अष्टमे तु तद्वन्धो निरूप्यत इत्येवंसम्बद्धस्यास्येदमादिसूत्रं १रायगिहे जाव एवं वयासी- अणगारस्सणं भंते! भावियप्पणो पुरओ दुहओ जुगमायाए पेहाए रीयं रीयमाणस्स पायस्स अहे कुक्कुडपोते वा वट्टापोते वा कुलिंगच्छाए वा परियावज्जेज्जा तस्स णं भंते! किं ईरियावहिया किरिया कजइ संपराइया कि० क०?, गोयमा! अण० णं भावि० जाव तस्स णं ईरिया० कि० क०, नो संप० कि० क०, सेकेणटेणं भंते! एवं वु० जहा सत्तमसए संवुडुद्देसए जाव अट्ठो निक्खित्तो। सेवं भंते 2 जाव विहरति // तएणं समणे भ० म० बहिया जाव विहरति ॥सूत्रम् 639 / / रायगिहे इत्यादि, पुरओ त्ति अग्रतः दुहओ त्ति द्विधा अन्तराऽन्तरा पार्श्वतः पृष्ठतश्चेत्यर्थः जुगमायाए त्ति यूपमात्रया दृष्ट्या पहाए त्ति प्रेक्ष्य 2 रीयं ति गतं गमनं रीयमाणस्स त्ति कुर्वत इत्यर्थः कुक्कुडपोयए त्ति कुक्कुटडिम्भः वट्टापोयए त्ति इह वर्त्तका पक्षिविशेषः कुलिंगच्छाए वत्ति पिपीलिकादिसदृशः परियावज्जेज्जत्ति पर्यापद्येत'म्रियेत एवं जहा सत्तमसए इत्यादि, अनेन च यत्सूचितंतस्यार्थलेश एवं- अथ केनार्थेन भदन्त! एवमुच्यते,गौतम! यस्य क्रोधादयो व्यवच्छिन्ना भवन्ति तस्येर्यापथिक्येव // 1255 //