SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-३ // 1256 // 18 शतके उद्देशक:८ सूत्रम् 640 अन्यतीर्थिकवादः सूत्रम् 641 छद्मस्थस्य परमाणोर्जा नाज्ञाने क्रिया भवतीत्यादि जाव अट्ठो निक्खित्तो त्ति से केणटेणं भंते! इत्यादि वाक्यस्य निगमनं यावदित्यर्थः, तच्च से तेणढेणं गोयमा / इत्यादि।१।।।। 639 // प्राग्गमनमाश्रित्य विचारः कृतः, अथ तदेवाश्रित्यान्ययूथिकमतनिषेधतः स एवोच्यते 2 तेणं कालेणं 2 रायगिहे जाव पुढविसिलापट्टए तस्स णं गुणसिलस्स चेइयस्स अदूरसामंते बहवे अन्नउत्थिया परिवसंति, तए णं समणे भगवं महा० जाव समोसढे जाव परिसा पडिगया, तेणं कालेणं 2 समणस्स भ० म० जेढे अंतेवासी इंदभूतीनामं अणगारे जाव उईजाणू जाव विहरइ, तए णं ते अन्नउत्थिया जेणेव भगवं गोयमे तेणेव उवागच्छन्ति रत्ता भगवं गोयम एवं व०- तुझे णं अजो! तिविहं तिविहेणं अस्संजया जाव एगंतबाला यावि भवह, 3 तए णं भगवं गोयमे अ०थिए एवं व०- से केणं कारणेणं अजो! अम्हे तिविहं ति० अस्संजया जाव एगंतबाला यावि भवामो, तएणं ते अत्थिया भगवंगोयम एवं व०- तुज्झेणं अनो! रीयं रीयमाणा पाणे पेचेह अभिहणह जाव उवद्दवेह, तएणं तुज्झे पाणे पेच्चेमाणा जाव उवद्दवेमाणा तिविहं ति० जाव एगंतबाला यावि भवह, 4 तएणं भगवं गोयमे ते अ०थिए एवं व०-नोखलु अज्जो! अम्हे रीयंरीयमाणा पाणे पेच्चेमो जाव उवद्दवेमो अम्हे णं अज्जो! रीयंरीयमाणा कायंच जोयं च रीयं च पडुच्च दिस्सा 2 पदिस्सा 2 वयामोतएणं अम्हे दिस्सा 2 वयमाणा पदिस्सा 2 व० णो पाणे पेच्चमोजावणो उवद्दवेमो, तएणं अम्हे पाणे अपेच्चमाणा जाव अणोद्दवेमाणा तिविहं ति० जाव एगंतपंडिया यावि भवामो, तुज्झे णं अजो! अप्पणा चेव तिविहं ति० जाव एगंतबाला यावि भवह, 5 तए णं ते अत्थिया भगवं गोयम एवं व०- केणं कारणेणं अजो! अम्हे तिविहं ति० जाव भवामो, तएणं भगवं गोयमे ते अ०थिए एवं व०- तुझेणं अजो! रीयं रीयमाणा पाणे पेच्चेह जाव उवद्दवेह तए णं तुझे पाणे पेच्चमाणा जाव उवद्दवेमाणा तिविहं जाव एगंतबाला यावि भवह, तए णं भगवं गो० ते अत्थिए एवं पडिहणइ रत्ता जे० समणे भ० महा० तेणेव उवाग०२समणं भ० म०व० न० वरत्ता णच्चासन्ने जाव पब्रुवासति, ६गोयमादिसमणे // 1256 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy